Shiva Purana
Progress:29.5%
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ॥ यत्र निश्चलतामेति तपस्तनयकाम्यया ॥ २६ ॥
He thought frequently—“What is that phallic image that yields the result quickly? Where can the penance due to the longing for a son find ultimate rest.”
english translation
asakRccintayAmAsa kiM liMgaM kSiprasiddhidam ॥ yatra nizcalatAmeti tapastanayakAmyayA ॥ 26 ॥
hk transliteration by Sanscriptक्षणं विचार्य्य स मुनिरिति विश्वानरस्सुधीः ॥ क्षिप्रम्पुत्रप्रदं लिंगं वीरेशम्प्रशशंस ह ॥ २७ ॥
Thinking thus for a moment, the intelligent sage Viśvānara praised the Vīreśa form of Śiva which confers the blessings of a son immediately.
english translation
kSaNaM vicAryya sa muniriti vizvAnarassudhIH ॥ kSipramputrapradaM liMgaM vIrezamprazazaMsa ha ॥ 27 ॥
hk transliteration by Sanscriptअसंख्यातास्सहस्राणि सिद्धाः सिद्धिं गतास्ततः ॥ सिद्धलिंगमिति ख्यातन्तस्माद्वीरेश्वरम्परम् ॥ २८ ॥
Innumerable thousands of Siddhas have derived the fulfilment of their desire from the worship of Śiva. Hence Vīreśa is famous as the Fruit-yielding phallic image.
english translation
asaMkhyAtAssahasrANi siddhAH siddhiM gatAstataH ॥ siddhaliMgamiti khyAtantasmAdvIrezvaramparam ॥ 28 ॥
hk transliteration by Sanscriptवीरेश्वरम्महालिंगमब्दमभ्यर्च्य भक्तितः ॥ आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः ॥ २९ ॥
If any one worships the Vīreśvara phallic image for a year with great devotion he obtains longevity, cherished desires, sons and other things.
english translation
vIrezvarammahAliMgamabdamabhyarcya bhaktitaH ॥ AyurmanorathaM sarvaM putrAdikamanekazaH ॥ 29 ॥
hk transliteration by Sanscriptअहमप्यत्र वीरेशं समाराध्य त्रिकालताः ॥ आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ॥ ३० ॥
I too shall worship Vīreśa here thrice a day and shall ere long acquire a son as desired by my wife.
english translation
ahamapyatra vIrezaM samArAdhya trikAlatAH ॥ Azu putramavApsyAmi yathAbhilaSitaM striyA ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:29.5%
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ॥ यत्र निश्चलतामेति तपस्तनयकाम्यया ॥ २६ ॥
He thought frequently—“What is that phallic image that yields the result quickly? Where can the penance due to the longing for a son find ultimate rest.”
english translation
asakRccintayAmAsa kiM liMgaM kSiprasiddhidam ॥ yatra nizcalatAmeti tapastanayakAmyayA ॥ 26 ॥
hk transliteration by Sanscriptक्षणं विचार्य्य स मुनिरिति विश्वानरस्सुधीः ॥ क्षिप्रम्पुत्रप्रदं लिंगं वीरेशम्प्रशशंस ह ॥ २७ ॥
Thinking thus for a moment, the intelligent sage Viśvānara praised the Vīreśa form of Śiva which confers the blessings of a son immediately.
english translation
kSaNaM vicAryya sa muniriti vizvAnarassudhIH ॥ kSipramputrapradaM liMgaM vIrezamprazazaMsa ha ॥ 27 ॥
hk transliteration by Sanscriptअसंख्यातास्सहस्राणि सिद्धाः सिद्धिं गतास्ततः ॥ सिद्धलिंगमिति ख्यातन्तस्माद्वीरेश्वरम्परम् ॥ २८ ॥
Innumerable thousands of Siddhas have derived the fulfilment of their desire from the worship of Śiva. Hence Vīreśa is famous as the Fruit-yielding phallic image.
english translation
asaMkhyAtAssahasrANi siddhAH siddhiM gatAstataH ॥ siddhaliMgamiti khyAtantasmAdvIrezvaramparam ॥ 28 ॥
hk transliteration by Sanscriptवीरेश्वरम्महालिंगमब्दमभ्यर्च्य भक्तितः ॥ आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः ॥ २९ ॥
If any one worships the Vīreśvara phallic image for a year with great devotion he obtains longevity, cherished desires, sons and other things.
english translation
vIrezvarammahAliMgamabdamabhyarcya bhaktitaH ॥ AyurmanorathaM sarvaM putrAdikamanekazaH ॥ 29 ॥
hk transliteration by Sanscriptअहमप्यत्र वीरेशं समाराध्य त्रिकालताः ॥ आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ॥ ३० ॥
I too shall worship Vīreśa here thrice a day and shall ere long acquire a son as desired by my wife.
english translation
ahamapyatra vIrezaM samArAdhya trikAlatAH ॥ Azu putramavApsyAmi yathAbhilaSitaM striyA ॥ 30 ॥
hk transliteration by Sanscript