Shiva Purana
Progress:29.3%
दृष्ट्वा सर्वाणि लिंगानि विश्वेशप्रमुखानि च ॥ स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥ २१ ॥
He saw Viśveśvara and other phallic images. He performed ablutions in all holy ditches, wells, tanks and lakes.
english translation
dRSTvA sarvANi liMgAni vizvezapramukhAni ca ॥ snAtvA sarveSu kuNDeSu vApIkUpasarassu ca ॥ 21 ॥
hk transliteration by Sanscriptनत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ॥ सम्पूज्य कालराजञ्च भैरवम्पापभक्षणम् ॥ २२ ॥
He bowed to all Vināyakas and Śarvā Gaurī. He worshipped Kālarāja Bhaīrava who devours sins.
english translation
natvA vinAyakAnsarvAngaurIM zarvAM praNamya ca ॥ sampUjya kAlarAjaJca bhairavampApabhakSaNam ॥ 22 ॥
hk transliteration by Sanscriptदण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥ आदिकेशवमुख्यांश्च केशवम्परितोष्य च ॥ २३ ॥
Strenuously he eulogised Daṇḍanāyaka and other Gaṇas, Ādikeśava and others. He propitiated Keśava.
english translation
daNDanAyakamukhyAMzca gaNAnstutvA prayatnataH ॥ AdikezavamukhyAMzca kezavamparitoSya ca ॥ 23 ॥
hk transliteration by Sanscriptलोकार्कमुखसूर्यांश्च प्रणम्य स पुनःपुनः ॥ कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः ॥ २४ ॥
He bowed to Lolārka and other suns again and again. Without lethargy he offered balls of rice in all the holy centres.
english translation
lokArkamukhasUryAMzca praNamya sa punaHpunaH ॥ kRtvA ca piNDadAnAni sarvatIrtheSvatandritaH ॥ 24 ॥
hk transliteration by Sanscriptसहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ॥ महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ॥ २५ ॥
He satiated sages and brahmins by means of “feeding thousand” and other rites. With devotion he propitiated the phallic images of Śiva by means of great worship and service.
english translation
sahasrabhojanAdyaizca munInviprAnpratarpya ca ॥ mahApUjopacAraizca liMgAnyabhyarcya bhaktitaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:29.3%
दृष्ट्वा सर्वाणि लिंगानि विश्वेशप्रमुखानि च ॥ स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥ २१ ॥
He saw Viśveśvara and other phallic images. He performed ablutions in all holy ditches, wells, tanks and lakes.
english translation
dRSTvA sarvANi liMgAni vizvezapramukhAni ca ॥ snAtvA sarveSu kuNDeSu vApIkUpasarassu ca ॥ 21 ॥
hk transliteration by Sanscriptनत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ॥ सम्पूज्य कालराजञ्च भैरवम्पापभक्षणम् ॥ २२ ॥
He bowed to all Vināyakas and Śarvā Gaurī. He worshipped Kālarāja Bhaīrava who devours sins.
english translation
natvA vinAyakAnsarvAngaurIM zarvAM praNamya ca ॥ sampUjya kAlarAjaJca bhairavampApabhakSaNam ॥ 22 ॥
hk transliteration by Sanscriptदण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥ आदिकेशवमुख्यांश्च केशवम्परितोष्य च ॥ २३ ॥
Strenuously he eulogised Daṇḍanāyaka and other Gaṇas, Ādikeśava and others. He propitiated Keśava.
english translation
daNDanAyakamukhyAMzca gaNAnstutvA prayatnataH ॥ AdikezavamukhyAMzca kezavamparitoSya ca ॥ 23 ॥
hk transliteration by Sanscriptलोकार्कमुखसूर्यांश्च प्रणम्य स पुनःपुनः ॥ कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः ॥ २४ ॥
He bowed to Lolārka and other suns again and again. Without lethargy he offered balls of rice in all the holy centres.
english translation
lokArkamukhasUryAMzca praNamya sa punaHpunaH ॥ kRtvA ca piNDadAnAni sarvatIrtheSvatandritaH ॥ 24 ॥
hk transliteration by Sanscriptसहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ॥ महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ॥ २५ ॥
He satiated sages and brahmins by means of “feeding thousand” and other rites. With devotion he propitiated the phallic images of Śiva by means of great worship and service.
english translation
sahasrabhojanAdyaizca munInviprAnpratarpya ca ॥ mahApUjopacAraizca liMgAnyabhyarcya bhaktitaH ॥ 25 ॥
hk transliteration by Sanscript