Shiva Purana
Progress:29.0%
अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥ मनोरथपथाद्दूरमस्तु वा स हि सर्व्वकृत् ॥ १६ ॥
“What is this? This lady has wished for an extremely inaccessible thing. It is beyond the reach of wishes. Let it be. Only He does everything.
english translation
aho kiM me tayA tanvyA prArthitaM hyatidurlabham ॥ manorathapathAddUramastu vA sa hi sarvvakRt ॥ 16 ॥
hk transliteration by Sanscriptतेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ॥ व्याहृतं कोऽन्यथा कर्त्तुमु त्सहेत भवेदिदम् ॥ १७ ॥
It is by Śiva himself stationing himself in her mouth in the form of speech that this has been said. This alone is possible. Who else could have endeavoured to say so?”
english translation
tenaivAsyA mukhe sthitvA vAksvarUpeNa zambhunA ॥ vyAhRtaM ko'nyathA karttumu tsaheta bhavedidam ॥ 17 ॥
hk transliteration by Sanscriptइति सञ्चिंत्य स मुनिर्विश्वानर उदारधीः ॥ ततः प्रोवाच ताम्पत्नीमेकपत्नीव्रते स्थितः ॥ १८ ॥
After thinking like this, the sage Viśvānara of liberal heart who strictly adhered to the principle of monogamy spoke to her.
english translation
iti saJciMtya sa munirvizvAnara udAradhIH ॥ tataH provAca tAmpatnImekapatnIvrate sthitaH ॥ 18 ॥
hk transliteration by Sanscriptइत्थमाश्वास्य ताम्पत्नीञ्जगाम तपसे मुनिः ॥ यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधि तिष्ठति ॥ १९ ॥
After consoling his wife, the sage set out for penance to the city of Vārāṇasī where Lord Śiva himself is stationed.
english translation
itthamAzvAsya tAmpatnIJjagAma tapase muniH ॥ yatra vizvezvaraH sAkSAtkAzInAtho'dhi tiSThati ॥ 19 ॥
hk transliteration by Sanscriptप्राप्य वाराणसीं तूर्णं दृष्ट्वा ताम्मणिकर्णिकाम् ॥ तत्याज तापत्रितयमपि जन्मशतार्जितम् ॥ २० ॥
Reaching Vārāṇasī immediately and seeing Maṇikarṇikā, he was freed from three distresses acquired in the course of hundreds of births.
english translation
prApya vArANasIM tUrNaM dRSTvA tAmmaNikarNikAm ॥ tatyAja tApatritayamapi janmazatArjitam ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:29.0%
अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥ मनोरथपथाद्दूरमस्तु वा स हि सर्व्वकृत् ॥ १६ ॥
“What is this? This lady has wished for an extremely inaccessible thing. It is beyond the reach of wishes. Let it be. Only He does everything.
english translation
aho kiM me tayA tanvyA prArthitaM hyatidurlabham ॥ manorathapathAddUramastu vA sa hi sarvvakRt ॥ 16 ॥
hk transliteration by Sanscriptतेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ॥ व्याहृतं कोऽन्यथा कर्त्तुमु त्सहेत भवेदिदम् ॥ १७ ॥
It is by Śiva himself stationing himself in her mouth in the form of speech that this has been said. This alone is possible. Who else could have endeavoured to say so?”
english translation
tenaivAsyA mukhe sthitvA vAksvarUpeNa zambhunA ॥ vyAhRtaM ko'nyathA karttumu tsaheta bhavedidam ॥ 17 ॥
hk transliteration by Sanscriptइति सञ्चिंत्य स मुनिर्विश्वानर उदारधीः ॥ ततः प्रोवाच ताम्पत्नीमेकपत्नीव्रते स्थितः ॥ १८ ॥
After thinking like this, the sage Viśvānara of liberal heart who strictly adhered to the principle of monogamy spoke to her.
english translation
iti saJciMtya sa munirvizvAnara udAradhIH ॥ tataH provAca tAmpatnImekapatnIvrate sthitaH ॥ 18 ॥
hk transliteration by Sanscriptइत्थमाश्वास्य ताम्पत्नीञ्जगाम तपसे मुनिः ॥ यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधि तिष्ठति ॥ १९ ॥
After consoling his wife, the sage set out for penance to the city of Vārāṇasī where Lord Śiva himself is stationed.
english translation
itthamAzvAsya tAmpatnIJjagAma tapase muniH ॥ yatra vizvezvaraH sAkSAtkAzInAtho'dhi tiSThati ॥ 19 ॥
hk transliteration by Sanscriptप्राप्य वाराणसीं तूर्णं दृष्ट्वा ताम्मणिकर्णिकाम् ॥ तत्याज तापत्रितयमपि जन्मशतार्जितम् ॥ २० ॥
Reaching Vārāṇasī immediately and seeing Maṇikarṇikā, he was freed from three distresses acquired in the course of hundreds of births.
english translation
prApya vArANasIM tUrNaM dRSTvA tAmmaNikarNikAm ॥ tatyAja tApatritayamapi janmazatArjitam ॥ 20 ॥
hk transliteration by Sanscript