Shiva Purana
Progress:28.3%
यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ॥ रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत् ॥ ४६ ॥
He who reads or listens to this without any specific desire and performs the rites of Śiva attains Rudra’s region and becomes a follower of Rudra.
english translation
yaH paThecchRNuyAdvApi niSkAmo vratamaizvaram ॥ rudralokaM samAsAdya rudrasyAnucaro bhavet ॥ 46 ॥
hk transliteration by Sanscriptरुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ॥ ततस्सायुज्यमाप्नोति शिवस्य कृपया मुने ॥ ४७ ॥
O sage, after attaining Rudra’s region he rejoices with Rudra. Then he becomes one with Rudra by the mercy of Śiva.
english translation
rudralokamanuprApya rudreNa saha modate ॥ tatassAyujyamApnoti zivasya kRpayA mune ॥ 47 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:28.3%
यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ॥ रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत् ॥ ४६ ॥
He who reads or listens to this without any specific desire and performs the rites of Śiva attains Rudra’s region and becomes a follower of Rudra.
english translation
yaH paThecchRNuyAdvApi niSkAmo vratamaizvaram ॥ rudralokaM samAsAdya rudrasyAnucaro bhavet ॥ 46 ॥
hk transliteration by Sanscriptरुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ॥ ततस्सायुज्यमाप्नोति शिवस्य कृपया मुने ॥ ४७ ॥
O sage, after attaining Rudra’s region he rejoices with Rudra. Then he becomes one with Rudra by the mercy of Śiva.
english translation
rudralokamanuprApya rudreNa saha modate ॥ tatassAyujyamApnoti zivasya kRpayA mune ॥ 47 ॥
hk transliteration by Sanscript