1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
•
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
Progress:72.5%
21
यदायदा हि लोकस्य दुःखं किञ्चित्प्रजायते ।। तदातदावतीर्णस्त्वं करिष्यसि निरामयम्।। २१।।
Whenever any misery torments the world you incarnate yourself and make it free from distress and ailment.
english translation
yadAyadA hi lokasya duHkhaM kiJcitprajAyate || tadAtadAvatIrNastvaM kariSyasi nirAmayam|| 21||
22
नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ।। त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः ।। २२।।
O Viṣṇu, there is none else devoted to Śiva more than you or even equal to you. The Vedas and sacred rites have been established by you towards an auspicious goal.
nAdhikastvatsamo'pyasti hare zivaparAyaNaH || tvayA vedAzca dharmAzca zubhamArge pratiSThitAH || 22||
23
यदर्थमवतारोऽयं निहतस्स हि दानवः ।। हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः ।। २३।।
That Dānava Hiraṇyakaśipu has been killed for which purpose you have taken this incarnation. Prahlāda too has been saved.
yadarthamavatAro'yaM nihatassa hi dAnavaH || hiraNyakazipuzcaiva prahlAdo'pi surakSitaH || 23||
24
अतीव घोरं भगवन्नरसिंहवपुस्तव ।। उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ।। २४।।
O lord Narasiṃha, O soul of the universe, subdue this extremely terrible body yourself in my presence.
atIva ghoraM bhagavannarasiMhavapustava || upasaMhara vizvAtmaMstvameva mama sannidhau || 24||
25
नन्दीश्वर उवाच ।। इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ।। ततोऽधिकं महाघोरं कोपञ्चक्रे महामदः ।। २५ ।।
Nandīśvara said:— Urged thus with quiet peaceful words of Vīrabhadra, the arrogant man-lion assumed a more terrible anger.
nandIzvara uvAca || ityukto vIrabhadreNa nRsiMhaH zAntayA girA || tato'dhikaM mahAghoraM kopaJcakre mahAmadaH || 25 ||
Chapter 11
Verses 16-20
Verses 26-30
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english