Shiva Purana
Progress:22.8%
तत्र गत्वा सुरास्सर्वे ब्रह्माद्या मुनय स्तथा ॥ शंकरं स्तवयामासुर्लोकानां सुखहेतवे ॥ ३१ ॥
Going there, Brahmā, other gods and the sages eulogised Śiva for the happiness of all the worlds.
english translation
tatra gatvA surAssarve brahmAdyA munaya stathA ॥ zaMkaraM stavayAmAsurlokAnAM sukhahetave ॥ 31 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ देवदेव महादेव शरणागतवत्सल ॥ पाहि नः शरणापन्ना न्सर्वान्देवाञ्जगन्ति च ॥ ३२ ॥
The gods said:— O great lord of gods, favourably disposed cowards those who seek refuge, save us the gods who have sought refuge in you as well as all the worlds.
english translation
devA UcuH ॥ devadeva mahAdeva zaraNAgatavatsala ॥ pAhi naH zaraNApannA nsarvAndevAJjaganti ca ॥ 32 ॥
hk transliteration by Sanscriptनमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ॥ पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम् ॥ ३३॥
Obeisance be to you, O Sadāśiva. Whenever there had been misery formerly, it was you that saved us.
english translation
namaste'stu namaste'stu namaste'stu sadAziva ॥ pUrvaM duHkhaM yadA jAtaM tadA te rakSitA vayam ॥ 33॥
hk transliteration by Sanscriptसमुद्रो मथितश्चैव रत्नानां च विभागशः ॥ कृते देवैस्तदा शंभो गृहीतं गरलन्त्वया ॥ ३४ ॥
The ocean was churned and the gems were shared by the gods. Then O Śiva, poison was taken by you.
english translation
samudro mathitazcaiva ratnAnAM ca vibhAgazaH ॥ kRte devaistadA zaMbho gRhItaM garalantvayA ॥ 34 ॥
hk transliteration by Sanscriptरक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ॥ विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः ॥ ३५ ॥
We were saved by you, O lord and you became famous as Nīlakaṇṭha (Blue-necked). If you had not drunk the poison then, every thing would have been reduced to ashes.
english translation
rakSitAH sma tadA nAtha nIlakaNTha iti zrutaH ॥ viSaM pAsyasi no cettvaM bhasmIbhUtAstadAkhilAH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:22.8%
तत्र गत्वा सुरास्सर्वे ब्रह्माद्या मुनय स्तथा ॥ शंकरं स्तवयामासुर्लोकानां सुखहेतवे ॥ ३१ ॥
Going there, Brahmā, other gods and the sages eulogised Śiva for the happiness of all the worlds.
english translation
tatra gatvA surAssarve brahmAdyA munaya stathA ॥ zaMkaraM stavayAmAsurlokAnAM sukhahetave ॥ 31 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ देवदेव महादेव शरणागतवत्सल ॥ पाहि नः शरणापन्ना न्सर्वान्देवाञ्जगन्ति च ॥ ३२ ॥
The gods said:— O great lord of gods, favourably disposed cowards those who seek refuge, save us the gods who have sought refuge in you as well as all the worlds.
english translation
devA UcuH ॥ devadeva mahAdeva zaraNAgatavatsala ॥ pAhi naH zaraNApannA nsarvAndevAJjaganti ca ॥ 32 ॥
hk transliteration by Sanscriptनमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ॥ पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम् ॥ ३३॥
Obeisance be to you, O Sadāśiva. Whenever there had been misery formerly, it was you that saved us.
english translation
namaste'stu namaste'stu namaste'stu sadAziva ॥ pUrvaM duHkhaM yadA jAtaM tadA te rakSitA vayam ॥ 33॥
hk transliteration by Sanscriptसमुद्रो मथितश्चैव रत्नानां च विभागशः ॥ कृते देवैस्तदा शंभो गृहीतं गरलन्त्वया ॥ ३४ ॥
The ocean was churned and the gems were shared by the gods. Then O Śiva, poison was taken by you.
english translation
samudro mathitazcaiva ratnAnAM ca vibhAgazaH ॥ kRte devaistadA zaMbho gRhItaM garalantvayA ॥ 34 ॥
hk transliteration by Sanscriptरक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ॥ विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः ॥ ३५ ॥
We were saved by you, O lord and you became famous as Nīlakaṇṭha (Blue-necked). If you had not drunk the poison then, every thing would have been reduced to ashes.
english translation
rakSitAH sma tadA nAtha nIlakaNTha iti zrutaH ॥ viSaM pAsyasi no cettvaM bhasmIbhUtAstadAkhilAH ॥ 35 ॥
hk transliteration by Sanscript