Shiva Purana
Progress:22.5%
तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ॥ देवाश्च दुःखमापन्नाः किम्भविष्यति वा पुनः ॥ २६॥
The whole world was again agitated by her The gods were in distress, and what would happen again?
english translation
tayA ca vyAkulaM jAtaM sarvaM caiva jagatpunaH ॥ devAzca duHkhamApannAH kimbhaviSyati vA punaH ॥ 26॥
hk transliteration by Sanscriptइत्येवं च वदन्तस्ते भयादूदूरमुपस्थि ताः ॥ नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः ॥ २७ ॥
Speaking thus they stood at a distance out of fear They were agitated by the flames of the anger of Nrishimha and their faces were like lotus flowers
english translation
ityevaM ca vadantaste bhayAdUdUramupasthi tAH ॥ nRsiMhakrodhajajvAlAvyAkulAH padmabhUmukhAH ॥ 27 ॥
hk transliteration by Sanscriptप्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ॥ सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा ॥ २८॥
They sent Prahlāda near Viṣṇu in order to subside his anger. At the behest of all in a body Prahlāda approached the man-lion.
english translation
prahrAdaM preSayAmAsustacchAntyai nikaTaM hareH ॥ sarvAnmilitvA prahlAdaH prArthito gatavAMstadA ॥ 28॥
hk transliteration by Sanscriptउरसाऽऽलिंगयामास तं नृसिंहः कृपानिधिः ॥ हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता ॥ २९ ॥
The man-lion, the store-house of mercy, embraced him. The heart became cod, still the flame of fury did not subside.
english translation
urasA''liMgayAmAsa taM nRsiMhaH kRpAnidhiH ॥ hRdayaM zItalaM jAtaM ruDjvAlA na nivarttitA ॥ 29 ॥
hk transliteration by Sanscriptतथापि न निवृता रुड्ज्वाला नरहरेर्यदा ॥ इष्टं प्राप्तास्ततो देवाश्शंकर शरणं ययुः ॥ ३० ॥
When it did not subside, the afflicted and miserable gods sought refuge in Śiva.
english translation
tathApi na nivRtA ruDjvAlA narahareryadA ॥ iSTaM prAptAstato devAzzaMkara zaraNaM yayuH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:22.5%
तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ॥ देवाश्च दुःखमापन्नाः किम्भविष्यति वा पुनः ॥ २६॥
The whole world was again agitated by her The gods were in distress, and what would happen again?
english translation
tayA ca vyAkulaM jAtaM sarvaM caiva jagatpunaH ॥ devAzca duHkhamApannAH kimbhaviSyati vA punaH ॥ 26॥
hk transliteration by Sanscriptइत्येवं च वदन्तस्ते भयादूदूरमुपस्थि ताः ॥ नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः ॥ २७ ॥
Speaking thus they stood at a distance out of fear They were agitated by the flames of the anger of Nrishimha and their faces were like lotus flowers
english translation
ityevaM ca vadantaste bhayAdUdUramupasthi tAH ॥ nRsiMhakrodhajajvAlAvyAkulAH padmabhUmukhAH ॥ 27 ॥
hk transliteration by Sanscriptप्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ॥ सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा ॥ २८॥
They sent Prahlāda near Viṣṇu in order to subside his anger. At the behest of all in a body Prahlāda approached the man-lion.
english translation
prahrAdaM preSayAmAsustacchAntyai nikaTaM hareH ॥ sarvAnmilitvA prahlAdaH prArthito gatavAMstadA ॥ 28॥
hk transliteration by Sanscriptउरसाऽऽलिंगयामास तं नृसिंहः कृपानिधिः ॥ हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता ॥ २९ ॥
The man-lion, the store-house of mercy, embraced him. The heart became cod, still the flame of fury did not subside.
english translation
urasA''liMgayAmAsa taM nRsiMhaH kRpAnidhiH ॥ hRdayaM zItalaM jAtaM ruDjvAlA na nivarttitA ॥ 29 ॥
hk transliteration by Sanscriptतथापि न निवृता रुड्ज्वाला नरहरेर्यदा ॥ इष्टं प्राप्तास्ततो देवाश्शंकर शरणं ययुः ॥ ३० ॥
When it did not subside, the afflicted and miserable gods sought refuge in Śiva.
english translation
tathApi na nivRtA ruDjvAlA narahareryadA ॥ iSTaM prAptAstato devAzzaMkara zaraNaM yayuH ॥ 30 ॥
hk transliteration by Sanscript