1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
•
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
Progress:68.9%
36
प्रसिद्धं च यदा यस्य दुःखं च जायते प्रभो ।। तदा त्वन्नाममात्रेण सर्वदुःखं विलीयते ।। ३६ ।।
This is well known, O lord, that whenever a person is in misery, by repeating your very name the misery is quelled.
english translation
prasiddhaM ca yadA yasya duHkhaM ca jAyate prabho || tadA tvannAmamAtreNa sarvaduHkhaM vilIyate || 36 ||
37
इदानीं नृहरिज्वालापीडितान्नस्सदाशिव ।। तां त्वं शमयितुं देव शक्तोऽसीति सुनिश्चितम् ।। ३७ ।।
O Sadāśiva, we are now afflicted by the fiery fury of the man-lion (Nṛsiṃha); O lord, it is certain that you are competent to quell it.
idAnIM nRharijvAlApIDitAnnassadAziva || tAM tvaM zamayituM deva zakto'sIti sunizcitam || 37 ||
38
नन्दीश्वर उवाच ।। इति स्तुतस्तदा देवैश्शंकरो भक्तवत्सलः ।। प्रत्युवाच प्रसन्नात्माऽभयन्दत्त्वा परप्रभुः ।। ३८ ।।
Nandīśvara said:— Thus eulogised by the gods, lord Śiva, favourably disposed to the devotees, assured them of protection and spoke delightedly.
nandIzvara uvAca || iti stutastadA devaizzaMkaro bhaktavatsalaH || pratyuvAca prasannAtmA'bhayandattvA paraprabhuH || 38 ||
39
शंकर उवाच ।। स्वस्थानं गच्छत सुरास्सर्व्वे ब्रह्मादयोऽभयाः ।। शमयिष्यामि यद्दुःखं सर्वथा हि व्रतम्मम ।। ३९ ।।
Śiva said:—O ye Brahmā and other gods, Return to your abodes fearlessly. My rite quells misery in every respect:
zaMkara uvAca || svasthAnaM gacchata surAssarvve brahmAdayo'bhayAH || zamayiSyAmi yadduHkhaM sarvathA hi vratammama || 39 ||
40
गतो मच्छरणं यस्तु तस्य दुःखं क्षयं गतम् ।। मत्प्रियः शरणापन्नः प्राणेभ्योऽपि न संशयः ।। ४०।।
The misery of the person who seeks refuge in me vanishes. Undoubtedly the seeker of refuge is dearer to me than life.
gato maccharaNaM yastu tasya duHkhaM kSayaM gatam || matpriyaH zaraNApannaH prANebhyo'pi na saMzayaH || 40||
Chapter 10
Verses 31-35
Verses 41-45
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english