Progress:5.7%

कृष्ण कृष्णशिखश्चैव कृष्णा स्यः कृष्णकण्ठधृक् ।। इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः ।।२९।।

These brilliant beings in the form of Śiva had the clear names Kṛṣṇa, Kṛṣṇaśikḥa, Kṛṣṇāsya and Kṛṣṇakaṇṭha-dhṛk.

english translation

kRSNa kRSNazikhazcaiva kRSNA syaH kRSNakaNThadhRk || iti te'vyaktanAmAnaH zivarUpAH sutejasaH ||29||

hk transliteration by Sanscript