•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:5.7%
29
कृष्ण कृष्णशिखश्चैव कृष्णा स्यः कृष्णकण्ठधृक् ।। इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः ।।२९।।
These brilliant beings in the form of Śiva had the clear names Kṛṣṇa, Kṛṣṇaśikḥa, Kṛṣṇāsya and Kṛṣṇakaṇṭha-dhṛk.
english translation
kRSNa kRSNazikhazcaiva kRSNA syaH kRSNakaNThadhRk || iti te'vyaktanAmAnaH zivarUpAH sutejasaH ||29||
Chapter 1
Verse 28
Verse 30
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english