Rig Veda

Progress:82.9%

अ॒भी नो॑ अर्ष दि॒व्या वसू॑न्य॒भि विश्वा॒ पार्थि॑वा पू॒यमा॑नः । अ॒भि येन॒ द्रवि॑णम॒श्नवा॑मा॒भ्या॑र्षे॒यं ज॑मदग्नि॒वन्न॑: ॥ अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥

sanskrit

Bring us celestial treasures, bring us all erthly (treasures) when you are purified; bring us (the ability) whereby we may acquire riches, make our sacred prayer (sweet) as Jamadagni.

english translation

a॒bhI no॑ arSa di॒vyA vasU॑nya॒bhi vizvA॒ pArthi॑vA pU॒yamA॑naH | a॒bhi yena॒ dravi॑Nama॒znavA॑mA॒bhyA॑rSe॒yaM ja॑madagni॒vanna॑: || abhI no arSa divyA vasUnyabhi vizvA pArthivA pUyamAnaH | abhi yena draviNamaznavAmAbhyArSeyaM jamadagnivannaH ||

hk transliteration by Sanscript

अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इ॑न्दो॒ सर॑सि॒ प्र ध॑न्व । ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥ अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥

sanskrit

With this filtered stream pour on us those treasures; do you, Indu, advance to the brown water; at this rite may the sun, rapid as the wind, may (Indra) the object of many sacrifices grant a son to me approaching (the Soma).

english translation

a॒yA pa॒vA pa॑vasvai॒nA vasU॑ni mA~zca॒tva i॑ndo॒ sara॑si॒ pra dha॑nva | bra॒dhnazci॒datra॒ vAto॒ na jU॒taH pu॑ru॒medha॑zci॒ttaka॑ve॒ naraM॑ dAt || ayA pavA pavasvainA vasUni mA~zcatva indo sarasi pra dhanva | bradhnazcidatra vAto na jUtaH purumedhazcittakave naraM dAt ||

hk transliteration by Sanscript

उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे । ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥

sanskrit

And flow with this filtered stream at the renowned station ofyou who are worthy of renown; (the Soma) the destroyer of enemies has shaken down (for us) sixty thousand treasures for victory as (one shakes) a tree whose fruit is ripe.

english translation

u॒ta na॑ e॒nA pa॑va॒yA pa॑va॒svAdhi॑ zru॒te zra॒vAyya॑sya tI॒rthe | Sa॒STiM sa॒hasrA॑ naigu॒to vasU॑ni vR॒kSaM na pa॒kvaM dhU॑nava॒draNA॑ya || uta na enA pavayA pavasvAdhi zrute zravAyyasya tIrthe | SaSTiM sahasrA naiguto vasUni vRkSaM na pakvaM dhUnavadraNAya ||

hk transliteration by Sanscript

मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे । अस्वा॑पयन्नि॒गुत॑: स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥ महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे । अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥

sanskrit

These two great acts, the raining (of arrows) and the humiliation (of foes), are the givers of happiness; they are deadly either in a fight on horseback or in a hand to hand fight; he has put the foes to sleep and driven them away; doyou (Soma) drive away the enemies and unbelievers.

english translation

mahI॒me a॑sya॒ vRSa॒nAma॑ zU॒Se mA~zca॑tve vA॒ pRza॑ne vA॒ vadha॑tre | asvA॑payanni॒guta॑: sne॒haya॒ccApA॒mitrA~॒ apA॒cito॑ ace॒taH || mahIme asya vRSanAma zUSe mA~zcatve vA pRzane vA vadhatre | asvApayannigutaH snehayaccApAmitrA~ apAcito acetaH ||

hk transliteration by Sanscript

सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः । असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इन्दो ॥ सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः । असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥

sanskrit

You reach the three outstretched filters, you hasten to the one (filter) being purified; you are Bhaga, you are the donor of gifts, you Indu are more affluent than the affluent.

english translation

saM trI pa॒vitrA॒ vita॑tAnye॒SyanvekaM॑ dhAvasi pU॒yamA॑naH | asi॒ bhago॒ asi॑ dA॒trasya॑ dA॒tAsi॑ ma॒ghavA॑ ma॒ghava॑dbhya indo || saM trI pavitrA vitatAnyeSyanvekaM dhAvasi pUyamAnaH | asi bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo ||

hk transliteration by Sanscript