Progress:83.3%

ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ । द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥ एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥

This all-knowing sage Soma, the sovereign of the whole world, flows forth; distilling his drops at the sacrifices, Indu passes through the sheep's hair on both sides.

english translation

e॒Sa vi॑zva॒vitpa॑vate manI॒SI somo॒ vizva॑sya॒ bhuva॑nasya॒ rAjA॑ | dra॒psA~ I॒raya॑nvi॒dathe॒Svindu॒rvi vAra॒mavyaM॑ sa॒mayAti॑ yAti || eSa vizvavitpavate manISI somo vizvasya bhuvanasya rAjA | drapsA~ IrayanvidatheSvindurvi vAramavyaM samayAti yAti ||

hk transliteration by Sanscript

इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्रा॑: । हि॒न्वन्ति॒ धीरा॑ द॒शभि॒: क्षिपा॑भि॒: सम॑ञ्जते रू॒पम॒पां रसे॑न ॥ इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥

The adorable, unassailable (deities) sip the Soma juice, they hail it at its station like worshippers greedy (of wealth); the skilful priests send forth the Soma with their ten fingers, they anoint its body with the fluid of the waters.

english translation

induM॑ rihanti mahi॒SA ada॑bdhAH pa॒de re॑bhanti ka॒vayo॒ na gRdhrA॑: | hi॒nvanti॒ dhIrA॑ da॒zabhi॒: kSipA॑bhi॒: sama॑Jjate rU॒pama॒pAM rase॑na || induM rihanti mahiSA adabdhAH pade rebhanti kavayo na gRdhrAH | hinvanti dhIrA dazabhiH kSipAbhiH samaJjate rUpamapAM rasena ||

hk transliteration by Sanscript

त्वया॑ व॒यं पव॑मानेन सोम॒ भरे॑ कृ॒तं वि चि॑नुयाम॒ शश्व॑त् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

May we ever, Soma, with you who are purified, (as our ally) win much wealth in battle; so may Mitra, Varuṇa, Aditi, Sindhu, heaven and earth enrich us.

english translation

tvayA॑ va॒yaM pava॑mAnena soma॒ bhare॑ kR॒taM vi ci॑nuyAma॒ zazva॑t | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || tvayA vayaM pavamAnena soma bhare kRtaM vi cinuyAma zazvat | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration by Sanscript