Rig Veda

Progress:83.0%

उ॒त न॑ ए॒ना प॑व॒या प॑व॒स्वाधि॑ श्रु॒ते श्र॒वाय्य॑स्य ती॒र्थे । ष॒ष्टिं स॒हस्रा॑ नैगु॒तो वसू॑नि वृ॒क्षं न प॒क्वं धू॑नव॒द्रणा॑य ॥ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥

sanskrit

And flow with this filtered stream at the renowned station ofyou who are worthy of renown; (the Soma) the destroyer of enemies has shaken down (for us) sixty thousand treasures for victory as (one shakes) a tree whose fruit is ripe.

english translation

u॒ta na॑ e॒nA pa॑va॒yA pa॑va॒svAdhi॑ zru॒te zra॒vAyya॑sya tI॒rthe | Sa॒STiM sa॒hasrA॑ naigu॒to vasU॑ni vR॒kSaM na pa॒kvaM dhU॑nava॒draNA॑ya || uta na enA pavayA pavasvAdhi zrute zravAyyasya tIrthe | SaSTiM sahasrA naiguto vasUni vRkSaM na pakvaM dhUnavadraNAya ||

hk transliteration by Sanscript