Rig Veda

Progress:69.9%

स॒प्त स्वसा॑रो अ॒भि मा॒तर॒: शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् । अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥ सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥

sanskrit

The seven sister mothers approach the new-born, victorious sagacious infant, Soma, abiding amidst the waters, supporter of water, divine the contemplator of men to make him the ruler of the whole world.

english translation

sa॒pta svasA॑ro a॒bhi mA॒tara॒: zizuM॒ navaM॑ jajJA॒naM jenyaM॑ vipa॒zcita॑m | a॒pAM ga॑ndha॒rvaM di॒vyaM nR॒cakSa॑saM॒ somaM॒ vizva॑sya॒ bhuva॑nasya rA॒jase॑ || sapta svasAro abhi mAtaraH zizuM navaM jajJAnaM jenyaM vipazcitam | apAM gandharvaM divyaM nRcakSasaM somaM vizvasya bhuvanasya rAjase ||

hk transliteration

ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ॑न्दो ह॒रित॑: सुप॒र्ण्य॑: । तास्ते॑ क्षरन्तु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टय॑: ॥ ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥

sanskrit

Indu, who are the lord, you go (through) threse worlds, harnessing (to the car) your swift-moving steeds; let them dispense the sweet-flavoured shining liquor, may all men be present Soma, at your worship.

english translation

I॒zA॒na i॒mA bhuva॑nAni॒ vIya॑se yujA॒na i॑ndo ha॒rita॑: supa॒rNya॑: | tAste॑ kSarantu॒ madhu॑madghR॒taM paya॒stava॑ vra॒te so॑ma tiSThantu kR॒STaya॑: || IzAna imA bhuvanAni vIyase yujAna indo haritaH suparNyaH | tAste kSarantu madhumadghRtaM payastava vrate soma tiSThantu kRSTayaH ||

hk transliteration

त्वं नृ॒चक्षा॑ असि सोम वि॒श्वत॒: पव॑मान वृषभ॒ ता वि धा॑वसि । स न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥

sanskrit

You, Soma, are everywhere, the contemplator of men; you, Pavamāna, the showerer, hasten to these (waters); do you pour forth upon us (wealth), comprising various treasures and gold; may we be (able) to live in the worlds.

english translation

tvaM nR॒cakSA॑ asi soma vi॒zvata॒: pava॑mAna vRSabha॒ tA vi dhA॑vasi | sa na॑: pavasva॒ vasu॑ma॒ddhira॑Nyavadva॒yaM syA॑ma॒ bhuva॑neSu jI॒vase॑ || tvaM nRcakSA asi soma vizvataH pavamAna vRSabha tA vi dhAvasi | sa naH pavasva vasumaddhiraNyavadvayaM syAma bhuvaneSu jIvase ||

hk transliteration

गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इ॑न्दो॒ भुव॑ने॒ष्वर्पि॑तः । त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥

sanskrit

Flow, Indu, who are the winner of cattle, wealth, and gold, the fructifier, plural ced upon the waters; you, Soma, are a hero, omniscient; you these sages approach with praise.

english translation

go॒vitpa॑vasva vasu॒viddhi॑raNya॒vidre॑to॒dhA i॑ndo॒ bhuva॑ne॒Svarpi॑taH | tvaM su॒vIro॑ asi soma vizva॒vittaM tvA॒ viprA॒ upa॑ gi॒rema A॑sate || govitpavasva vasuviddhiraNyavidretodhA indo bhuvaneSvarpitaH | tvaM suvIro asi soma vizvavittaM tvA viprA upa girema Asate ||

hk transliteration

उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥ उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते । राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥

sanskrit

The wave of the swee-flavoured (Soma) exfites voices (of praise); clothed in water the mighty one plural nges (into the pitcher); the king whose chariot is the filter mounts for the conflict, and, armed with a thousand weapons, wins ample sustenance (for us).

english translation

unmadhva॑ U॒rmirva॒nanA॑ atiSThipada॒po vasA॑no mahi॒So vi gA॑hate | rAjA॑ pa॒vitra॑ratho॒ vAja॒mAru॑hatsa॒hasra॑bhRSTirjayati॒ zravo॑ bR॒hat || unmadhva UrmirvananA atiSThipadapo vasAno mahiSo vi gAhate | rAjA pavitraratho vAjamAruhatsahasrabhRSTirjayati zravo bRhat ||

hk transliteration