Rig Veda

Progress:70.0%

त्वं नृ॒चक्षा॑ असि सोम वि॒श्वत॒: पव॑मान वृषभ॒ ता वि धा॑वसि । स न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥

sanskrit

You, Soma, are everywhere, the contemplator of men; you, Pavamāna, the showerer, hasten to these (waters); do you pour forth upon us (wealth), comprising various treasures and gold; may we be (able) to live in the worlds.

english translation

tvaM nR॒cakSA॑ asi soma vi॒zvata॒: pava॑mAna vRSabha॒ tA vi dhA॑vasi | sa na॑: pavasva॒ vasu॑ma॒ddhira॑Nyavadva॒yaM syA॑ma॒ bhuva॑neSu jI॒vase॑ || tvaM nRcakSA asi soma vizvataH pavamAna vRSabha tA vi dhAvasi | sa naH pavasva vasumaddhiraNyavadvayaM syAma bhuvaneSu jIvase ||

hk transliteration by Sanscript