Rig Veda

Progress:69.9%

स॒प्त स्वसा॑रो अ॒भि मा॒तर॒: शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् । अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥ सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥

sanskrit

The seven sister mothers approach the new-born, victorious sagacious infant, Soma, abiding amidst the waters, supporter of water, divine the contemplator of men to make him the ruler of the whole world.

english translation

sa॒pta svasA॑ro a॒bhi mA॒tara॒: zizuM॒ navaM॑ jajJA॒naM jenyaM॑ vipa॒zcita॑m | a॒pAM ga॑ndha॒rvaM di॒vyaM nR॒cakSa॑saM॒ somaM॒ vizva॑sya॒ bhuva॑nasya rA॒jase॑ || sapta svasAro abhi mAtaraH zizuM navaM jajJAnaM jenyaM vipazcitam | apAM gandharvaM divyaM nRcakSasaM somaM vizvasya bhuvanasya rAjase ||

hk transliteration by Sanscript