Rig Veda

Progress:62.9%

अ॒चो॒दसो॑ नो धन्व॒न्त्विन्द॑व॒: प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः । वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धिय॑: ॥ अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥

sanskrit

May the spontaneous Soma-juices flow to us at the brilliant (sacrifices), green-tinted, effused; may they be destroyed who are the withholders of food from us; may (our) foes be destroyed; may (the gods) enjoy our pious acts.

english translation

a॒co॒daso॑ no dhanva॒ntvinda॑va॒: pra su॑vA॒nAso॑ bR॒haddi॑veSu॒ hara॑yaH | vi ca॒ naza॑nna i॒So arA॑tayo॒'ryo na॑zanta॒ sani॑Santa no॒ dhiya॑: || acodaso no dhanvantvindavaH pra suvAnAso bRhaddiveSu harayaH | vi ca nazanna iSo arAtayo'ryo nazanta saniSanta no dhiyaH ||

hk transliteration

प्र णो॑ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ । ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥ प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि । तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥

sanskrit

May they flow to us, may they bring us riches-- the honey-dropping Soma-juices by whose aid we encounter the powerful (enemy); may we overcoming the opposition of every man always bear off his wealth.

english translation

pra No॑ dhanva॒ntvinda॑vo mada॒cyuto॒ dhanA॑ vA॒ yebhi॒rarva॑to junI॒masi॑ | ti॒ro marta॑sya॒ kasya॑ ci॒tpari॑hvRtiM va॒yaM dhanA॑ni vi॒zvadhA॑ bharemahi || pra No dhanvantvindavo madacyuto dhanA vA yebhirarvato junImasi | tiro martasya kasya citparihvRtiM vayaM dhanAni vizvadhA bharemahi ||

hk transliteration

उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः । धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्य॑: ॥ उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः । धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः ॥

sanskrit

For the (Soma) verily is the foe of his own enemy and the destroyer of the enemy of another; as thirst overcomes one in a desert, so purified Soma, who are irresistible, slay (both) those (adversaries).

english translation

u॒ta svasyA॒ arA॑tyA a॒rirhi Sa u॒tAnyasyA॒ arA॑tyA॒ vRko॒ hi SaH | dhanva॒nna tRSNA॒ sama॑rIta॒ tA~ a॒bhi soma॑ ja॒hi pa॑vamAna durA॒dhya॑: || uta svasyA arAtyA arirhi Sa utAnyasyA arAtyA vRko hi SaH | dhanvanna tRSNA samarIta tA~ abhi soma jahi pavamAna durAdhyaH ||

hk transliteration

दि॒वि ते॒ नाभा॑ पर॒मो य आ॑द॒दे पृ॑थि॒व्यास्ते॑ रुरुहु॒: सान॑वि॒ क्षिप॑: । अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॒॑प्सु त्वा॒ हस्तै॑र्दुदुहुर्मनी॒षिण॑: ॥ दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः । अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥

sanskrit

Your best juice (dwells) in the navel of heaven, that which receives (the oblation); your (members) grow up thrown upon the summit of the earth; the stones devour you upon the cowhide; the wise (priests) milk you into the water with their hands.

english translation

di॒vi te॒ nAbhA॑ para॒mo ya A॑da॒de pR॑thi॒vyAste॑ ruruhu॒: sAna॑vi॒ kSipa॑: | adra॑yastvA bapsati॒ goradhi॑ tva॒cya1॒॑psu tvA॒ hastai॑rduduhurmanI॒SiNa॑: || divi te nAbhA paramo ya Adade pRthivyAste ruruhuH sAnavi kSipaH | adrayastvA bapsati goradhi tvacyapsu tvA hastairduduhurmanISiNaH ||

hk transliteration

ए॒वा त॑ इन्दो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुञ्जन्ति प्रथ॒मा अ॑भि॒श्रिय॑: । निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मद॑: ॥ एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥

sanskrit

Thus, Indu, the chief (priests) making the mixture send forth your well-lodged, well-formed juice (rasa); purified Soma, destroy (our) reviler; let your potent, delightful, exhilarating (juice) appoear.

english translation

e॒vA ta॑ indo su॒bhvaM॑ su॒peza॑saM॒ rasaM॑ tuJjanti pratha॒mA a॑bhi॒zriya॑: | nidaM॑nidaM pavamAna॒ ni tA॑riSa A॒viste॒ zuSmo॑ bhavatu pri॒yo mada॑: || evA ta indo subhvaM supezasaM rasaM tuJjanti prathamA abhizriyaH | nidaMnidaM pavamAna ni tAriSa Aviste zuSmo bhavatu priyo madaH ||

hk transliteration