Rig Veda

Progress:61.1%

अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥

sanskrit

(The Soma) fit for good flows towards the delightful waters in which the mighty (Soma) is fostered; the beholder of all, the great (Soma) mounts themighty sun's chariot which go everywhere.

english translation

a॒bhi pri॒yANi॑ pavate॒ cano॑hito॒ nAmA॑ni ya॒hvo adhi॒ yeSu॒ vardha॑te | A sUrya॑sya bRha॒to bR॒hannadhi॒ rathaM॒ viSva॑JcamaruhadvicakSa॒NaH || abhi priyANi pavate canohito nAmAni yahvo adhi yeSu vardhate | A sUryasya bRhato bRhannadhi rathaM viSvaJcamaruhadvicakSaNaH ||

hk transliteration

ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः । दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥ ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥

sanskrit

The tongue of the sacrifice (Soma) distils the delightful exhilarating (juice), speaking, lord of this rite, unassailable; the son (the sacrificer) assumes a third name unknown to his parents in the briliance of heaven.

english translation

R॒tasya॑ ji॒hvA pa॑vate॒ madhu॑ pri॒yaM va॒ktA pati॑rdhi॒yo a॒syA adA॑bhyaH | dadhA॑ti pu॒traH pi॒trora॑pI॒cyaM1॒॑ nAma॑ tR॒tIya॒madhi॑ roca॒ne di॒vaH || Rtasya jihvA pavate madhu priyaM vaktA patirdhiyo asyA adAbhyaH | dadhAti putraH pitrorapIcyaM nAma tRtIyamadhi rocane divaH ||

hk transliteration

अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ । अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥ अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये । अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥

sanskrit

Shining, he cries aloud (descending) into the vessels, pressed by the priests into the golden receptacle; the milk of the sacrifice glorify him; the supporter of the three sacrifices shines (most) on the days of sacrifice.

english translation

ava॑ dyutA॒naH ka॒lazA~॑ acikrada॒nnRbhi॑ryemA॒naH koza॒ A hi॑ra॒Nyaye॑ | a॒bhImR॒tasya॑ do॒hanA॑ anUSa॒tAdhi॑ tripR॒STha u॒Saso॒ vi rA॑jati || ava dyutAnaH kalazA~ acikradannRbhiryemAnaH koza A hiraNyaye | abhImRtasya dohanA anUSatAdhi tripRSTha uSaso vi rAjati ||

hk transliteration

अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचि॑: । रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥ अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः । रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥

sanskrit

Effused by the stones and by the praises, fit for food, illuminating heaven and earth the parents (of the universe), pure, (the Soma), flows between the sheep's hairs, diluted (with the water) the stream of the exhilarating beverage (is purified) day by day.

english translation

adri॑bhiH su॒to ma॒tibhi॒zcano॑hitaH praro॒caya॒nroda॑sI mA॒tarA॒ zuci॑: | romA॒NyavyA॑ sa॒mayA॒ vi dhA॑vati॒ madho॒rdhArA॒ pinva॑mAnA di॒vedi॑ve || adribhiH suto matibhizcanohitaH prarocayanrodasI mAtarA zuciH | romANyavyA samayA vi dhAvati madhordhArA pinvamAnA divedive ||

hk transliteration

परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभि॑: पुना॒नो अ॒भि वा॑सया॒शिर॑म् । ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिन्द्रं॑ चोदय॒ दात॑वे म॒घम् ॥ परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥

sanskrit

Soma, flow forth for our welfare; purified by the priests cloth yourself in the (milky) mixture; with the exhilarating loud-sounding mighty juices which you have, inspire Indra to bestow affluence upon us.

english translation

pari॑ soma॒ pra dha॑nvA sva॒staye॒ nRbhi॑: punA॒no a॒bhi vA॑sayA॒zira॑m | ye te॒ madA॑ Aha॒naso॒ vihA॑yasa॒stebhi॒rindraM॑ codaya॒ dAta॑ve ma॒gham || pari soma pra dhanvA svastaye nRbhiH punAno abhi vAsayAziram | ye te madA Ahanaso vihAyasastebhirindraM codaya dAtave magham ||

hk transliteration