Rig Veda

Progress:61.1%

अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥

sanskrit

(The Soma) fit for good flows towards the delightful waters in which the mighty (Soma) is fostered; the beholder of all, the great (Soma) mounts themighty sun's chariot which go everywhere.

english translation

a॒bhi pri॒yANi॑ pavate॒ cano॑hito॒ nAmA॑ni ya॒hvo adhi॒ yeSu॒ vardha॑te | A sUrya॑sya bRha॒to bR॒hannadhi॒ rathaM॒ viSva॑JcamaruhadvicakSa॒NaH || abhi priyANi pavate canohito nAmAni yahvo adhi yeSu vardhate | A sUryasya bRhato bRhannadhi rathaM viSvaJcamaruhadvicakSaNaH ||

hk transliteration