Rig Veda

Progress:61.0%

अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥ अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति । स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥

sanskrit

Purified Soma, when you are diluted with the water your juice passes through the woollen fleece; cleansed by the sages, O exhilarating purified (Soma), be sweet-flavoured for Indra to drink.

english translation

a॒dbhiH so॑ma papRcA॒nasya॑ te॒ raso'vyo॒ vAraM॒ vi pa॑vamAna dhAvati | sa mR॒jyamA॑naH ka॒vibhi॑rmadintama॒ svada॒svendrA॑ya pavamAna pI॒taye॑ || adbhiH soma papRcAnasya te raso'vyo vAraM vi pavamAna dhAvati | sa mRjyamAnaH kavibhirmadintama svadasvendrAya pavamAna pItaye ||

hk transliteration