Rig Veda

Progress:79.8%

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्गं॒ सं र॒यिं ज॑य ॥ मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा । संवर्गं सं रयिं जय ॥

Leave us not in this conflict as a bearer his burden win for us the plural ndered wealth of our foes.

english translation

mA no॑ a॒sminma॑hAdha॒ne parA॑ vargbhAra॒bhRdya॑thA । saM॒vargaM॒ saM ra॒yiM ja॑ya ॥ mA no asminmahAdhane parA vargbhArabhRdyathA । saMvargaM saM rayiM jaya ॥

hk transliteration by Sanscript