Rig Veda

Progress:12.8%

मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒ उप॑ गन्तन ॥ मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे । आ तू न उप गन्तन ॥

When, Maruts, desirous of felicity, we invoke you from heaven, come unto us quickly.

english translation

maru॑to॒ yaddha॑ vo di॒vaH su॑mnA॒yanto॒ havA॑mahe । A tU na॒ upa॑ gantana ॥ maruto yaddha vo divaH sumnAyanto havAmahe । A tU na upa gantana ॥

hk transliteration by Sanscript

यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ । उ॒त प्रचे॑तसो॒ मदे॑ ॥ यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । उत प्रचेतसो मदे ॥

Munificent, mighty Rudras, you in the sacrificial hall are wise (even) in the exhilaration (of the Soma).

english translation

yU॒yaM hi SThA su॑dAnavo॒ rudrA॑ RbhukSaNo॒ dame॑ । u॒ta prace॑taso॒ made॑ ॥ yUyaM hi SThA sudAnavo rudrA RbhukSaNo dame । uta pracetaso made ॥

hk transliteration by Sanscript

आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् । इय॑र्ता मरुतो दि॒वः ॥ आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् । इयर्ता मरुतो दिवः ॥

Send us, Maruts, from heaven exhilarating, many lauded, all-sustaining riches.

english translation

A no॑ ra॒yiM ma॑da॒cyutaM॑ puru॒kSuM vi॒zvadhA॑yasam । iya॑rtA maruto di॒vaH ॥ A no rayiM madacyutaM purukSuM vizvadhAyasam । iyartA maruto divaH ॥

hk transliteration by Sanscript

अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् । सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥ अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् । सुवानैर्मन्दध्व इन्दुभिः ॥

When, bright (Maruts), you harness your car over the mountains, then you exhilarate (yourselves) withthe effusing Soma.

english translation

adhI॑va॒ yadgi॑rI॒NAM yAmaM॑ zubhrA॒ aci॑dhvam । su॒vA॒nairma॑ndadhva॒ indu॑bhiH ॥ adhIva yadgirINAM yAmaM zubhrA acidhvam । suvAnairmandadhva indubhiH ॥

hk transliteration by Sanscript

ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । अदा॑भ्यस्य॒ मन्म॑भिः ॥ एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः । अदाभ्यस्य मन्मभिः ॥

A man should solicit happiness of them with praises of such an unconquerable (company).

english translation

e॒tAva॑tazcideSAM su॒mnaM bhi॑kSeta॒ martya॑: । adA॑bhyasya॒ manma॑bhiH ॥ etAvatazcideSAM sumnaM bhikSeta martyaH । adAbhyasya manmabhiH ॥

hk transliteration by Sanscript