Rig Veda

Progress:49.2%

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय । व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥ अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय । वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥

sanskrit

Cut off (the foe), Indra, as and old (pruner) the protruding (branch) of a creeper, humble the strength ofthe Dāsa; may we divide his accusative ulated treasure (despoiled) by Indra; may all our adversaries perish.

english translation

api॑ vRzca purANa॒vadvra॒tate॑riva guSpi॒tamojo॑ dA॒sasya॑ dambhaya | va॒yaM tada॑sya॒ sambhR॑taM॒ vasvindre॑Na॒ vi bha॑jemahi॒ nabha॑ntAmanya॒ke sa॑me || api vRzca purANavadvratateriva guSpitamojo dAsasya dambhaya | vayaM tadasya sambhRtaM vasvindreNa vi bhajemahi nabhantAmanyake same ||

hk transliteration