Rig Veda

Progress:7.2%

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् । क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥

sanskrit

The gods have genitive rated vaśvānara Agni, as the brow of heaven, the unceasing pervader of earth, born for (the celebration of) sacrifice, wise, imperial, the guest of men, in whose mouth (is) the vessel (that conveys the oblation to the gods).

english translation

mU॒rdhAnaM॑ di॒vo a॑ra॒tiM pR॑thi॒vyA vai॑zvAna॒ramR॒ta A jA॒tama॒gnim | ka॒viM sa॒mrAja॒mati॑thiM॒ janA॑nAmA॒sannA pAtraM॑ janayanta de॒vAH || mUrdhAnaM divo aratiM pRthivyA vaizvAnaramRta A jAtamagnim | kaviM samrAjamatithiM janAnAmAsannA pAtraM janayanta devAH ||

hk transliteration

नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त । वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥

sanskrit

(The worshippers) glorify together, (Agni), the bond of sacrifices, the abode of riches, the great receptacle of burnt-offerings; the gods genitive rate vaśvānara, the conveyer of oblations, the emblem of sacrifice.

english translation

nAbhiM॑ ya॒jJAnAM॒ sada॑naM rayI॒NAM ma॒hAmA॑hA॒vama॒bhi saM na॑vanta | vai॒zvA॒na॒raM ra॒thya॑madhva॒rANAM॑ ya॒jJasya॑ ke॒tuM ja॑nayanta de॒vAH || nAbhiM yajJAnAM sadanaM rayINAM mahAmAhAvamabhi saM navanta | vaizvAnaraM rathyamadhvarANAM yajJasya ketuM janayanta devAH ||

hk transliteration

त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाह॑: । वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥ त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः । वैश्वानर त्वमस्मासु धेहि वसूनि राजन्त्स्पृहयाय्याणि ॥

sanskrit

The offerer of (sacrificial) food becomes wise, Agni, from you heroes become the vanquishers of foes; therefore, do you, royal vaiśvānara, bestow upon us enviable riches.

english translation

tvadvipro॑ jAyate vA॒jya॑gne॒ tvadvI॒rAso॑ abhimAti॒SAha॑: | vaizvA॑nara॒ tvama॒smAsu॑ dhehi॒ vasU॑ni rAjantspRha॒yAyyA॑Ni || tvadvipro jAyate vAjyagne tvadvIrAso abhimAtiSAhaH | vaizvAnara tvamasmAsu dhehi vasUni rAjantspRhayAyyANi ||

hk transliteration

त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वन्ते । तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥ त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥

sanskrit

All the worshippers together praise you, immortal, Agni, when born like an infant; when you shine vaiśvānara, between the parental (heaven and earth) they obtain immortality through your (sacred) rites.

english translation

tvAM vizve॑ amRta॒ jAya॑mAnaM॒ zizuM॒ na de॒vA a॒bhi saM na॑vante | tava॒ kratu॑bhiramRta॒tvamA॑ya॒nvaizvA॑nara॒ yatpi॒troradI॑deH || tvAM vizve amRta jAyamAnaM zizuM na devA abhi saM navante | tava kratubhiramRtatvamAyanvaizvAnara yatpitroradIdeH ||

hk transliteration

वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष । यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि॑न्दः के॒तुं व॒युने॒ष्वह्ना॑म् ॥ वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष । यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥

sanskrit

Agni, vaiśvānara, these your mighty deeds no one can resist; when born on the lap of your parents, you have stationed the banner of the days on the paths of the firmament.

english translation

vaizvA॑nara॒ tava॒ tAni॑ vra॒tAni॑ ma॒hAnya॑gne॒ naki॒rA da॑dharSa | yajjAya॑mAnaH pi॒troru॒pasthe'vi॑ndaH ke॒tuM va॒yune॒SvahnA॑m || vaizvAnara tava tAni vratAni mahAnyagne nakirA dadharSa | yajjAyamAnaH pitrorupasthe'vindaH ketuM vayuneSvahnAm ||

hk transliteration