Rig Veda

Progress:7.8%

वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ । तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुह॑: ॥ वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥

sanskrit

The summits of the firmament are measured by the light of vaiśvānara, the manifester of ambrosial (rain); all the regions are overspread (by the vapour) on his brow, and the seven gliding (streams) spring from thence like branches.

english translation

vai॒zvA॒na॒rasya॒ vimi॑tAni॒ cakSa॑sA॒ sAnU॑ni di॒vo a॒mRta॑sya ke॒tunA॑ | tasyedu॒ vizvA॒ bhuva॒nAdhi॑ mU॒rdhani॑ va॒yA i॑va ruruhuH sa॒pta vi॒sruha॑: || vaizvAnarasya vimitAni cakSasA sAnUni divo amRtasya ketunA | tasyedu vizvA bhuvanAdhi mUrdhani vayA iva ruruhuH sapta visruhaH ||

hk transliteration

वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः । परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥ वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः । परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता ॥

sanskrit

Vaiśvānara, the performer of sacred acts, is he who made the regions; foreseeing (he has made) the luminaries of heaven, and has spread throughout all worlds; the irresistibel guardian (of all), the protector of ambrosial (rain).

english translation

vi yo rajAM॒syami॑mIta su॒kratu॑rvaizvAna॒ro vi di॒vo ro॑ca॒nA ka॒viH | pari॒ yo vizvA॒ bhuva॑nAni papra॒the'da॑bdho go॒pA a॒mRta॑sya rakSi॒tA || vi yo rajAMsyamimIta sukraturvaizvAnaro vi divo rocanA kaviH | pari yo vizvA bhuvanAni paprathe'dabdho gopA amRtasya rakSitA ||

hk transliteration