Rig Veda

Progress:7.7%

वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष । यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि॑न्दः के॒तुं व॒युने॒ष्वह्ना॑म् ॥ वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष । यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥

sanskrit

Agni, vaiśvānara, these your mighty deeds no one can resist; when born on the lap of your parents, you have stationed the banner of the days on the paths of the firmament.

english translation

vaizvA॑nara॒ tava॒ tAni॑ vra॒tAni॑ ma॒hAnya॑gne॒ naki॒rA da॑dharSa | yajjAya॑mAnaH pi॒troru॒pasthe'vi॑ndaH ke॒tuM va॒yune॒SvahnA॑m || vaizvAnara tava tAni vratAni mahAnyagne nakirA dadharSa | yajjAyamAnaH pitrorupasthe'vindaH ketuM vayuneSvahnAm ||

hk transliteration