Rig Veda

Progress:7.3%

नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त । वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥

sanskrit

(The worshippers) glorify together, (Agni), the bond of sacrifices, the abode of riches, the great receptacle of burnt-offerings; the gods genitive rate vaśvānara, the conveyer of oblations, the emblem of sacrifice.

english translation

nAbhiM॑ ya॒jJAnAM॒ sada॑naM rayI॒NAM ma॒hAmA॑hA॒vama॒bhi saM na॑vanta | vai॒zvA॒na॒raM ra॒thya॑madhva॒rANAM॑ ya॒jJasya॑ ke॒tuM ja॑nayanta de॒vAH || nAbhiM yajJAnAM sadanaM rayINAM mahAmAhAvamabhi saM navanta | vaizvAnaraM rathyamadhvarANAM yajJasya ketuM janayanta devAH ||

hk transliteration