Rig Veda

Progress:39.0%

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥ आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥

sanskrit

May the cows come and bring good fortune; let them lie down in (our) stalls and be plural ased with us; may the many-coloured kine here be parboiled milk for Indra on many dawns.

english translation

A gAvo॑ agmannu॒ta bha॒drama॑kra॒ntsIda॑ntu go॒SThe ra॒Naya॑ntva॒sme | pra॒jAva॑tIH puru॒rUpA॑ i॒ha syu॒rindrA॑ya pU॒rvIru॒Saso॒ duhA॑nAH || A gAvo agmannuta bhadramakrantsIdantu goSThe raNayantvasme | prajAvatIH pururUpA iha syurindrAya pUrvIruSaso duhAnAH ||

hk transliteration

इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥ इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥

sanskrit

Indra grants the desires of the man who offers to him sacrifice and praise; he ever bestows upon him wealth, and deprives him not of that which is his own; again and again increasing his riches, he plural ces the devout man in an inaccessible fortress.

english translation

indro॒ yajva॑ne pRNa॒te ca॑ zikSa॒tyupedda॑dAti॒ na svaM mu॑SAyati | bhUyo॑bhUyo ra॒yimida॑sya va॒rdhaya॒nnabhi॑nne khi॒lye ni da॑dhAti deva॒yum || indro yajvane pRNate ca zikSatyupeddadAti na svaM muSAyati | bhUyobhUyo rayimidasya vardhayannabhinne khilye ni dadhAti devayum ||

hk transliteration

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभि॑: सचते॒ गोप॑तिः स॒ह ॥ न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥

sanskrit

Let not the cows be lost; let no thief carry them away; let no hostile weapon fall upon them; may the master of the cattle be long possessed of hose with which he sacrifices, and which he presents to the gods.

english translation

na tA na॑zanti॒ na da॑bhAti॒ taska॑ro॒ nAsA॑mAmi॒tro vyathi॒rA da॑dharSati | de॒vA~zca॒ yAbhi॒ryaja॑te॒ dadA॑ti ca॒ jyogittAbhi॑: sacate॒ gopa॑tiH sa॒ha || na tA nazanti na dabhAti taskaro nAsAmAmitro vyathirA dadharSati | devA~zca yAbhiryajate dadAti ca jyogittAbhiH sacate gopatiH saha ||

hk transliteration

न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥ न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥

sanskrit

Let not the dust-spurning (war) horse reach them nor let them fall in the way of sacrificial consecration let the cattle of the man who offers sacrifice wander about at large and without fear.

english translation

na tA arvA॑ re॒Nuka॑kATo aznute॒ na saM॑skRta॒tramupa॑ yanti॒ tA a॒bhi | u॒ru॒gA॒yamabha॑yaM॒ tasya॒ tA anu॒ gAvo॒ marta॑sya॒ vi ca॑ranti॒ yajva॑naH || na tA arvA reNukakATo aznute na saMskRtatramupa yanti tA abhi | urugAyamabhayaM tasya tA anu gAvo martasya vi caranti yajvanaH ||

hk transliteration

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गाव॒: सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गाव॒: स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥ गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥

sanskrit

May the cows be (for our) affluence; may Indra grant me cattle; may the cows yield the food of the first libation; these cows, oḥ men, are the Indra, the Indra whom I desire with heart and mins.

english translation

gAvo॒ bhago॒ gAva॒ indro॑ me acchA॒ngAva॒: soma॑sya pratha॒masya॑ bha॒kSaH | i॒mA yA gAva॒: sa ja॑nAsa॒ indra॑ i॒cchAmIddhR॒dA mana॑sA ci॒dindra॑m || gAvo bhago gAva indro me acchAngAvaH somasya prathamasya bhakSaH | imA yA gAvaH sa janAsa indra icchAmIddhRdA manasA cidindram ||

hk transliteration