Rig Veda

Progress:39.1%

इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥ इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥

sanskrit

Indra grants the desires of the man who offers to him sacrifice and praise; he ever bestows upon him wealth, and deprives him not of that which is his own; again and again increasing his riches, he plural ces the devout man in an inaccessible fortress.

english translation

indro॒ yajva॑ne pRNa॒te ca॑ zikSa॒tyupedda॑dAti॒ na svaM mu॑SAyati | bhUyo॑bhUyo ra॒yimida॑sya va॒rdhaya॒nnabhi॑nne khi॒lye ni da॑dhAti deva॒yum || indro yajvane pRNate ca zikSatyupeddadAti na svaM muSAyati | bhUyobhUyo rayimidasya vardhayannabhinne khilye ni dadhAti devayum ||

hk transliteration