Rig Veda

Progress:39.3%

न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥ न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि । उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥

sanskrit

Let not the dust-spurning (war) horse reach them nor let them fall in the way of sacrificial consecration let the cattle of the man who offers sacrifice wander about at large and without fear.

english translation

na tA arvA॑ re॒Nuka॑kATo aznute॒ na saM॑skRta॒tramupa॑ yanti॒ tA a॒bhi | u॒ru॒gA॒yamabha॑yaM॒ tasya॒ tA anu॒ gAvo॒ marta॑sya॒ vi ca॑ranti॒ yajva॑naH || na tA arvA reNukakATo aznute na saMskRtatramupa yanti tA abhi | urugAyamabhayaM tasya tA anu gAvo martasya vi caranti yajvanaH ||

hk transliteration