Rig Veda

Progress:39.5%

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गाव॒: सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गाव॒: स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥ गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥

sanskrit

May the cows be (for our) affluence; may Indra grant me cattle; may the cows yield the food of the first libation; these cows, oḥ men, are the Indra, the Indra whom I desire with heart and mins.

english translation

gAvo॒ bhago॒ gAva॒ indro॑ me acchA॒ngAva॒: soma॑sya pratha॒masya॑ bha॒kSaH | i॒mA yA gAva॒: sa ja॑nAsa॒ indra॑ i॒cchAmIddhR॒dA mana॑sA ci॒dindra॑m || gAvo bhago gAva indro me acchAngAvaH somasya prathamasya bhakSaH | imA yA gAvaH sa janAsa indra icchAmIddhRdA manasA cidindram ||

hk transliteration