Rig Veda

Progress:31.6%

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः । यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥ य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः । यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

sanskrit

I glorify with these praises, Indra, who alone is to be invoked by man; who comes (to his worshippers) the showerer (of benefits), the vigorous, the observer of truth, the subduer of foes, the possessor of manifold knowledge, the mighty.

english translation

ya eka॒ iddhavya॑zcarSaNI॒nAmindraM॒ taM gI॒rbhira॒bhya॑rca A॒bhiH | yaH patya॑te vRSa॒bho vRSNyA॑vAntsa॒tyaH satvA॑ purumA॒yaH saha॑svAn || ya eka iddhavyazcarSaNInAmindraM taM gIrbhirabhyarca AbhiH | yaH patyate vRSabho vRSNyAvAntsatyaH satvA purumAyaH sahasvAn ||

hk transliteration

तमु॑ न॒: पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः । न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभि॒: शवि॑ष्ठम् ॥ तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥

sanskrit

To him the seven sages, our ancient progenitors, performing the nine days' rite, were offerers of (sacrificial) food, celebrating with hymns the very strong (Indra), the humiliator of foes, the traverser of the heavens, he dweller in the clouds, whose commands are not to be disobeyed.

english translation

tamu॑ na॒: pUrve॑ pi॒taro॒ nava॑gvAH sa॒pta viprA॑so a॒bhi vA॒jaya॑ntaH | na॒kSa॒ddA॒bhaM tatu॑riM parvate॒SThAmadro॑ghavAcaM ma॒tibhi॒: zavi॑STham || tamu naH pUrve pitaro navagvAH sapta viprAso abhi vAjayantaH | nakSaddAbhaM taturiM parvateSThAmadroghavAcaM matibhiH zaviSTham ||

hk transliteration

तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वत॑: पुरु॒क्षोः । यो अस्कृ॑धोयुर॒जर॒: स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥ तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥

sanskrit

We solicit that Indra for wealth, comprehending numerous descendants, followers and much cattle, and which is undisturbed, imperishable, and the source of felicity, such riches, lord of steeds, bestow upon us to make us happy.

english translation

tamI॑maha॒ indra॑masya rA॒yaH pu॑ru॒vIra॑sya nR॒vata॑: puru॒kSoH | yo askR॑dhoyura॒jara॒: sva॑rvA॒ntamA bha॑ra harivo mAda॒yadhyai॑ || tamImaha indramasya rAyaH puruvIrasya nRvataH purukSoH | yo askRdhoyurajaraH svarvAntamA bhara harivo mAdayadhyai ||

hk transliteration

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र । कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्व॒: पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥ तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र । कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥

sanskrit

If, Indra, your worshippers have formerly obtained felicity, confer that also upon us; irresistible Indra, subduer of foes, invoked of many, abounding in wealth, what is the portion, what the offering (due) to you who are the slayer of the asuras?

english translation

tanno॒ vi vo॑co॒ yadi॑ te pu॒rA ci॑jjari॒tAra॑ Ana॒zuH su॒mnami॑ndra | kaste॑ bhA॒gaH kiM vayo॑ dudhra khidva॒: puru॑hUta purUvaso'sura॒ghnaH || tanno vi voco yadi te purA cijjaritAra AnazuH sumnamindra | kaste bhAgaH kiM vayo dudhra khidvaH puruhUta purUvaso'suraghnaH ||

hk transliteration

तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः । तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥ तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः । तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥

sanskrit

He whose ceremonial and eulogistic hymn is commemorating Indra, the holder of the thunderbolt, seated in his car, the accepter of many, the doer of many great deeds, the bestower of strength, proceeds promptly to acquire happiness, and encounters (with confidence) the malevolent.

english translation

taM pR॒cchantI॒ vajra॑hastaM rathe॒SThAmindraM॒ vepI॒ vakva॑rI॒ yasya॒ nU gIH | tu॒vi॒grA॒bhaM tu॑vikU॒rmiM ra॑bho॒dAM gA॒tumi॑Se॒ nakSa॑te॒ tumra॒maccha॑ || taM pRcchantI vajrahastaM ratheSThAmindraM vepI vakvarI yasya nU gIH | tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe nakSate tumramaccha ||

hk transliteration