Rig Veda

Progress:31.6%

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः । यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥ य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः । यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

sanskrit

I glorify with these praises, Indra, who alone is to be invoked by man; who comes (to his worshippers) the showerer (of benefits), the vigorous, the observer of truth, the subduer of foes, the possessor of manifold knowledge, the mighty.

english translation

ya eka॒ iddhavya॑zcarSaNI॒nAmindraM॒ taM gI॒rbhira॒bhya॑rca A॒bhiH | yaH patya॑te vRSa॒bho vRSNyA॑vAntsa॒tyaH satvA॑ purumA॒yaH saha॑svAn || ya eka iddhavyazcarSaNInAmindraM taM gIrbhirabhyarca AbhiH | yaH patyate vRSabho vRSNyAvAntsatyaH satvA purumAyaH sahasvAn ||

hk transliteration