Rig Veda

Progress:32.2%

तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः । तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥ तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः । तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥

sanskrit

He whose ceremonial and eulogistic hymn is commemorating Indra, the holder of the thunderbolt, seated in his car, the accepter of many, the doer of many great deeds, the bestower of strength, proceeds promptly to acquire happiness, and encounters (with confidence) the malevolent.

english translation

taM pR॒cchantI॒ vajra॑hastaM rathe॒SThAmindraM॒ vepI॒ vakva॑rI॒ yasya॒ nU gIH | tu॒vi॒grA॒bhaM tu॑vikU॒rmiM ra॑bho॒dAM gA॒tumi॑Se॒ nakSa॑te॒ tumra॒maccha॑ || taM pRcchantI vajrahastaM ratheSThAmindraM vepI vakvarI yasya nU gIH | tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe nakSate tumramaccha ||

hk transliteration