Rig Veda

Progress:32.3%

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतव॒: पर्व॑तेन । अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥ अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन । अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥

sanskrit

Self-invigorated Indra, you have crushed by your knotted (thunderbolt), quick as thought, that Vṛtra, growing in strength by this cunning; very radiant and mighty (Indra), you have demolished by (your) irresistible (shaft) the unyielding, compact, and strong (cities of the asuras).

english translation

a॒yA ha॒ tyaM mA॒yayA॑ vAvRdhA॒naM ma॑no॒juvA॑ svatava॒: parva॑tena | acyu॑tA cidvILi॒tA svo॑jo ru॒jo vi dR॒LhA dhR॑Sa॒tA vi॑rapzin || ayA ha tyaM mAyayA vAvRdhAnaM manojuvA svatavaH parvatena | acyutA cidvILitA svojo rujo vi dRLhA dhRSatA virapzin ||

hk transliteration

तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ । स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥ तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै । स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥

sanskrit

(I have undertaken) to spread around with a new hymn, as i was done of old, (the glory of) you, the ancient and most mighty (Indra); may that Indra, who is illimitable, and is a sure conveyance, bear us over all difficulties.

english translation

taM vo॑ dhi॒yA navya॑syA॒ zavi॑SThaM pra॒tnaM pra॑tna॒vatpa॑ritaMsa॒yadhyai॑ | sa no॑ vakSadanimA॒naH su॒vahmendro॒ vizvA॒nyati॑ du॒rgahA॑Ni || taM vo dhiyA navyasyA zaviSThaM pratnaM pratnavatparitaMsayadhyai | sa no vakSadanimAnaH suvahmendro vizvAnyati durgahANi ||

hk transliteration

आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा । तपा॑ वृषन्वि॒श्वत॑: शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥ आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा । तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥

sanskrit

Make hot the regions of earth, of heaven, of mid air, for the oppressive race (of the rākṣasas); showerer (of benefits), consume them everywhere with your radiance, make the heaven and the firmament (too) hot for the impious.

english translation

A janA॑ya॒ druhva॑Ne॒ pArthi॑vAni di॒vyAni॑ dIpayo॒'ntari॑kSA | tapA॑ vRSanvi॒zvata॑: zo॒ciSA॒ tAnbra॑hma॒dviSe॑ zocaya॒ kSAma॒pazca॑ || A janAya druhvaNe pArthivAni divyAni dIpayo'ntarikSA | tapA vRSanvizvataH zociSA tAnbrahmadviSe zocaya kSAmapazca ||

hk transliteration

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् । धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥ भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् । धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥

sanskrit

Bright-flaming Indra, you are the king of the people of heaven, and of the moving races of earth; grasp in your right hand the thunderbolt, wherewith, Indra, who are beyond all praise, you baffle all the devices (of the asuras).

english translation

bhuvo॒ jana॑sya di॒vyasya॒ rAjA॒ pArthi॑vasya॒ jaga॑tastveSasaMdRk | dhi॒Sva vajraM॒ dakSi॑Na indra॒ haste॒ vizvA॑ ajurya dayase॒ vi mA॒yAH || bhuvo janasya divyasya rAjA pArthivasya jagatastveSasaMdRk | dhiSva vajraM dakSiNa indra haste vizvA ajurya dayase vi mAyAH ||

hk transliteration

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम् । यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥ आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् । यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥

sanskrit

Brin to us, Indra, concentrated, vast and unassailable prosperity beyond the reach of enemies, and by which, wielder of the thunderbolt, you have rendered human enemies, whether Dāsas or Āryas, easy to be overcome.

english translation

A saM॒yata॑mindra NaH sva॒stiM za॑tru॒tUryA॑ya bRha॒tImamR॑dhrAm | yayA॒ dAsA॒nyAryA॑Ni vR॒trA karo॑ vajrintsu॒tukA॒ nAhu॑SANi || A saMyatamindra NaH svastiM zatrutUryAya bRhatImamRdhrAm | yayA dAsAnyAryANi vRtrA karo vajrintsutukA nAhuSANi ||

hk transliteration