Rig Veda

Progress:32.7%

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् । धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥ भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् । धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥

sanskrit

Bright-flaming Indra, you are the king of the people of heaven, and of the moving races of earth; grasp in your right hand the thunderbolt, wherewith, Indra, who are beyond all praise, you baffle all the devices (of the asuras).

english translation

bhuvo॒ jana॑sya di॒vyasya॒ rAjA॒ pArthi॑vasya॒ jaga॑tastveSasaMdRk | dhi॒Sva vajraM॒ dakSi॑Na indra॒ haste॒ vizvA॑ ajurya dayase॒ vi mA॒yAH || bhuvo janasya divyasya rAjA pArthivasya jagatastveSasaMdRk | dhiSva vajraM dakSiNa indra haste vizvA ajurya dayase vi mAyAH ||

hk transliteration