Rig Veda

Progress:23.4%

तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः । और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥ तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः । और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥

sanskrit

By your wisdom, by your deeds, through your power, you have developed the mature (milk) in the immature (udders), you have opened the strong doors for the cattle (to come forth); associated with Aṅgirasas, you have liberated the cows from their fold.

english translation

tava॒ kratvA॒ tava॒ taddaM॒sanA॑bhirA॒mAsu॑ pa॒kvaM zacyA॒ ni dI॑dhaH | aurNo॒rdura॑ u॒sriyA॑bhyo॒ vi dR॒LhodU॒rvAdgA a॑sRjo॒ aGgi॑rasvAn || tava kratvA tava taddaMsanAbhirAmAsu pakvaM zacyA ni dIdhaH | aurNordura usriyAbhyo vi dRLhodUrvAdgA asRjo aGgirasvAn ||

hk transliteration

प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः । अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥ पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः । अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥

sanskrit

You have filled the wide earth, Indra. With (the power of) your deeds; you, the mighty one, have propped up the vast heaven; you have sustained the heaven and earth, whose children are the gods, (and who are) the old and mighty parents of sacrifice.

english translation

pa॒prAtha॒ kSAM mahi॒ daMso॒ vyu1॒॑rvImupa॒ dyAmR॒Svo bR॒hadi॑ndra stabhAyaH | adhA॑rayo॒ roda॑sI de॒vapu॑tre pra॒tne mA॒tarA॑ ya॒hvI R॒tasya॑ || paprAtha kSAM mahi daMso vyurvImupa dyAmRSvo bRhadindra stabhAyaH | adhArayo rodasI devaputre pratne mAtarA yahvI Rtasya ||

hk transliteration

अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य । अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥ अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय । अदेवो यदभ्यौहिष्ट देवान्त्स्वर्षाता वृणत इन्द्रमत्र ॥

sanskrit

All the gods then plural ced you, Indra, as their mighty chief in front for battle; when the impious (asuras) assailed the deities; the Maruts supported Indra in the conflict.

english translation

adha॑ tvA॒ vizve॑ pu॒ra i॑ndra de॒vA ekaM॑ ta॒vasaM॑ dadhire॒ bharA॑ya | ade॑vo॒ yada॒bhyauhi॑STa de॒vAntsva॑rSAtA vRNata॒ indra॒matra॑ || adha tvA vizve pura indra devA ekaM tavasaM dadhire bharAya | adevo yadabhyauhiSTa devAntsvarSAtA vRNata indramatra ||

hk transliteration

अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः । अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायु॑: श॒यथे॑ ज॒घान॑ ॥ अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः । अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥

sanskrit

The heaven bowed down in the two-fold dread of your thunderbolt, and your individual wrath, when Indra, the giver of food, struck to the sleep (of death) the assailing Ahi.

english translation

adha॒ dyauzci॑tte॒ apa॒ sA nu vajrA॑ddvi॒tAna॑madbhi॒yasA॒ svasya॑ ma॒nyoH | ahiM॒ yadindro॑ a॒bhyoha॑sAnaM॒ ni ci॑dvi॒zvAyu॑: za॒yathe॑ ja॒ghAna॑ || adha dyauzcitte apa sA nu vajrAddvitAnamadbhiyasA svasya manyoH | ahiM yadindro abhyohasAnaM ni cidvizvAyuH zayathe jaghAna ||

hk transliteration

अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् । निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥ अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् । निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥

sanskrit

Fierce Indra, Tvaṣṭā constructed for you, the mighty one, the thousand-edged, the hundred-angled thunderbolt, wherewith you have crushed the ambitious audacious, loud-shouting Ahi

english translation

adha॒ tvaSTA॑ te ma॒ha u॑gra॒ vajraM॑ sa॒hasra॑bhRSTiM vavRtaccha॒tAzri॑m | nikA॑mama॒rama॑NasaM॒ yena॒ nava॑nta॒mahiM॒ saM pi॑NagRjISin || adha tvaSTA te maha ugra vajraM sahasrabhRSTiM vavRtacchatAzrim | nikAmamaramaNasaM yena navantamahiM saM piNagRjISin ||

hk transliteration