Rig Veda

Progress:23.9%

अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् । निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥ अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् । निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥

sanskrit

Fierce Indra, Tvaṣṭā constructed for you, the mighty one, the thousand-edged, the hundred-angled thunderbolt, wherewith you have crushed the ambitious audacious, loud-shouting Ahi

english translation

adha॒ tvaSTA॑ te ma॒ha u॑gra॒ vajraM॑ sa॒hasra॑bhRSTiM vavRtaccha॒tAzri॑m | nikA॑mama॒rama॑NasaM॒ yena॒ nava॑nta॒mahiM॒ saM pi॑NagRjISin || adha tvaSTA te maha ugra vajraM sahasrabhRSTiM vavRtacchatAzrim | nikAmamaramaNasaM yena navantamahiM saM piNagRjISin ||

hk transliteration