Rig Veda

Progress:22.7%

पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र । वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥ पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र । वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः ॥

sanskrit

Fierce Indra, glorified by us, drink of the Soma, (animated) by which you have discovered the vast herd of cattle (stolen by Paṇis), and, overcomer of enemies, wielder of the thunderbolt, you have slain, by your strength all opposing foes.

english translation

pibA॒ soma॑ma॒bhi yamu॑gra॒ tarda॑ U॒rvaM gavyaM॒ mahi॑ gRNA॒na i॑ndra | vi yo dhR॑SNo॒ vadhi॑So vajrahasta॒ vizvA॑ vR॒trama॑mi॒triyA॒ zavo॑bhiH || pibA somamabhi yamugra tarda UrvaM gavyaM mahi gRNAna indra | vi yo dhRSNo vadhiSo vajrahasta vizvA vRtramamitriyA zavobhiH ||

hk transliteration

स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥ स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् । यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान् ॥

sanskrit

Drink it, Indra, you who enjoy the flavourless Soma; you who are the preserver, the handsome-chinned, the showerer (of benefits) on those who praise you; who are the breaker of mountains, the wielder of the thunderbolt, the curber of steeds, do you bestow upon us various food.

english translation

sa IM॑ pAhi॒ ya R॑jI॒SI taru॑tro॒ yaH zipra॑vAnvRSa॒bho yo ma॑tI॒nAm | yo go॑tra॒bhidva॑jra॒bhRdyo ha॑ri॒SThAH sa i॑ndra ci॒trA~ a॒bhi tR॑ndhi॒ vAjA॑n || sa IM pAhi ya RjISI tarutro yaH zipravAnvRSabho yo matInAm | yo gotrabhidvajrabhRdyo hariSThAH sa indra citrA~ abhi tRndhi vAjAn ||

hk transliteration

ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥ एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि ॥

sanskrit

Drink it as of old, and may it exhilarate ou; hear our prayer, and be exalted by our praises; make the sun visible, nourish us with food, destroy our enemies, rescue the cattle.

english translation

e॒vA pA॑hi pra॒tnathA॒ manda॑tu tvA zru॒dhi brahma॑ vAvR॒dhasvo॒ta gI॒rbhiH | A॒viH sUryaM॑ kRNu॒hi pI॑pi॒hISo॑ ja॒hi zatrU~॑ra॒bhi gA i॑ndra tRndhi || evA pAhi pratnathA mandatu tvA zrudhi brahma vAvRdhasvota gIrbhiH | AviH sUryaM kRNuhi pIpihISo jahi zatrU~rabhi gA indra tRndhi ||

hk transliteration

ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् । म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥ ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् । महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् ॥

sanskrit

Abounding in food, Indra, let these exhilarating draughts copiously bedew you, the resplendent; let the inebriating juices delight you who are mighty, deficient in no (excellence), powerful, manifold, the overcomer of foes.

english translation

te tvA॒ madA॑ bR॒hadi॑ndra svadhAva i॒me pI॒tA u॑kSayanta dyu॒manta॑m | ma॒hAmanU॑naM ta॒vasaM॒ vibhU॑tiM matsa॒rAso॑ jarhRSanta pra॒sAha॑m || te tvA madA bRhadindra svadhAva ime pItA ukSayanta dyumantam | mahAmanUnaM tavasaM vibhUtiM matsarAso jarhRSanta prasAham ||

hk transliteration

येभि॒: सूर्य॑मु॒षसं॑ मन्दसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् । म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥ येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् । महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात् ॥

sanskrit

By which (juices) being exhilarated you have appointed the sun and the dawn (to their offices), driving away the solid (glooms); you have penetrated, Indra, the mountain, unmoved from its own seat, concealing the cattle.

english translation

yebhi॒: sUrya॑mu॒SasaM॑ mandasA॒no'vA॑sa॒yo'pa॑ dR॒LhAni॒ dardra॑t | ma॒hAmadriM॒ pari॒ gA i॑ndra॒ santaM॑ nu॒tthA acyu॑taM॒ sada॑sa॒spari॒ svAt || yebhiH sUryamuSasaM mandasAno'vAsayo'pa dRLhAni dardrat | mahAmadriM pari gA indra santaM nutthA acyutaM sadasaspari svAt ||

hk transliteration