Rig Veda

Progress:23.8%

अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः । अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायु॑: श॒यथे॑ ज॒घान॑ ॥ अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः । अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥

sanskrit

The heaven bowed down in the two-fold dread of your thunderbolt, and your individual wrath, when Indra, the giver of food, struck to the sleep (of death) the assailing Ahi.

english translation

adha॒ dyauzci॑tte॒ apa॒ sA nu vajrA॑ddvi॒tAna॑madbhi॒yasA॒ svasya॑ ma॒nyoH | ahiM॒ yadindro॑ a॒bhyoha॑sAnaM॒ ni ci॑dvi॒zvAyu॑: za॒yathe॑ ja॒ghAna॑ || adha dyauzcitte apa sA nu vajrAddvitAnamadbhiyasA svasya manyoH | ahiM yadindro abhyohasAnaM ni cidvizvAyuH zayathe jaghAna ||

hk transliteration