Rig Veda

Progress:24.1%

वर्धा॒न्यं विश्वे॑ म॒रुत॑: स॒जोषा॒: पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् । पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥ वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम् । पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥

sanskrit

For you, Indra, whom all the Maruts, alike plural ased, exalt, may Pūṣan and Viṣṇu dress for you a hundred buffaloes, and to him may the three streams flow with the inebriating, foe-destroying Soma.

english translation

vardhA॒nyaM vizve॑ ma॒ruta॑: sa॒joSA॒: paca॑ccha॒taM ma॑hi॒SA~ i॑ndra॒ tubhya॑m | pU॒SA viSNu॒strINi॒ sarAM॑si dhAvanvRtra॒haNaM॑ madi॒ramaM॒zuma॑smai || vardhAnyaM vizve marutaH sajoSAH pacacchataM mahiSA~ indra tubhyam | pUSA viSNustrINi sarAMsi dhAvanvRtrahaNaM madiramaMzumasmai ||

hk transliteration

आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् । तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पस॑: समु॒द्रम् ॥ आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् । तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥

sanskrit

You have set free the greatly obstructed and arrested water of the rivers, the flux of the waters; you have directed them, Indra, upon their downward paths; you have sent them rapidly down to the ocean.

english translation

A kSodo॒ mahi॑ vR॒taM na॒dInAM॒ pari॑SThitamasRja U॒rmima॒pAm | tAsA॒manu॑ pra॒vata॑ indra॒ panthAM॒ prArda॑yo॒ nIcI॑ra॒pasa॑: samu॒dram || A kSodo mahi vRtaM nadInAM pariSThitamasRja UrmimapAm | tAsAmanu pravata indra panthAM prArdayo nIcIrapasaH samudram ||

hk transliteration

ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् । सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥ एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् । सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् ॥

sanskrit

May our new prayer bring to our protection you, Indra, who are the maker of all these (things that exist); who are mighty, fierce, undecaying, the giver of strength, having excellent descendants, the Maruts, well-armed, the bearer of the thunderbolt.

english translation

e॒vA tA vizvA॑ cakR॒vAMsa॒mindraM॑ ma॒hAmu॒grama॑ju॒ryaM sa॑ho॒dAm | su॒vIraM॑ tvA svAyu॒dhaM su॒vajra॒mA brahma॒ navya॒mava॑se vavRtyAt || evA tA vizvA cakRvAMsamindraM mahAmugramajuryaM sahodAm | suvIraM tvA svAyudhaM suvajramA brahma navyamavase vavRtyAt ||

hk transliteration

स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् । भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥ स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥

sanskrit

Do you, resplendent Indra, uphold us who are devout, for (the obtaining of) food, of sustenance, of nourishment, of wealth; bestow upon Bharadvāja pious posterity, with numerous attendants; be with us, Indra, every future day.

english translation

sa no॒ vAjA॑ya॒ zrava॑sa i॒Se ca॑ rA॒ye dhe॑hi dyu॒mata॑ indra॒ viprA॑n | bha॒radvA॑je nR॒vata॑ indra sU॒rIndi॒vi ca॑ smaidhi॒ pArye॑ na indra || sa no vAjAya zravasa iSe ca rAye dhehi dyumata indra viprAn | bharadvAje nRvata indra sUrIndivi ca smaidhi pArye na indra ||

hk transliteration

अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीरा॑: ॥ अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥

sanskrit

May we, by this (praise), obtain food granted by the deity; may we, blessed with excellent male descendants, be happy for a hundred winters.

english translation

a॒yA vAjaM॑ de॒vahi॑taM sanema॒ made॑ma za॒tahi॑mAH su॒vIrA॑: || ayA vAjaM devahitaM sanema madema zatahimAH suvIrAH ||

hk transliteration