Rig Veda

Progress:24.3%

ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् । सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥ एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् । सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् ॥

sanskrit

May our new prayer bring to our protection you, Indra, who are the maker of all these (things that exist); who are mighty, fierce, undecaying, the giver of strength, having excellent descendants, the Maruts, well-armed, the bearer of the thunderbolt.

english translation

e॒vA tA vizvA॑ cakR॒vAMsa॒mindraM॑ ma॒hAmu॒grama॑ju॒ryaM sa॑ho॒dAm | su॒vIraM॑ tvA svAyu॒dhaM su॒vajra॒mA brahma॒ navya॒mava॑se vavRtyAt || evA tA vizvA cakRvAMsamindraM mahAmugramajuryaM sahodAm | suvIraM tvA svAyudhaM suvajramA brahma navyamavase vavRtyAt ||

hk transliteration