Rig Veda

Progress:24.4%

स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् । भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥ स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥

sanskrit

Do you, resplendent Indra, uphold us who are devout, for (the obtaining of) food, of sustenance, of nourishment, of wealth; bestow upon Bharadvāja pious posterity, with numerous attendants; be with us, Indra, every future day.

english translation

sa no॒ vAjA॑ya॒ zrava॑sa i॒Se ca॑ rA॒ye dhe॑hi dyu॒mata॑ indra॒ viprA॑n | bha॒radvA॑je nR॒vata॑ indra sU॒rIndi॒vi ca॑ smaidhi॒ pArye॑ na indra || sa no vAjAya zravasa iSe ca rAye dhehi dyumata indra viprAn | bharadvAje nRvata indra sUrIndivi ca smaidhi pArye na indra ||

hk transliteration