Rig Veda

Progress:14.0%

इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा । वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥ इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा । वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम् ॥

sanskrit

Propitiate by praises this guest who wakes at dawn, the cherisher of all people, who on every occasion descends, pure of origin, from heaven, and, present as the embryo (in the wood of attrition), consumes immediately the offered (oblation).

english translation

i॒mamU॒ Su vo॒ ati॑thimuSa॒rbudhaM॒ vizvA॑sAM vi॒zAM pati॑mRJjase gi॒rA | vetIddi॒vo ja॒nuSA॒ kacci॒dA zuci॒rjyokci॑datti॒ garbho॒ yadacyu॑tam || imamU Su vo atithimuSarbudhaM vizvAsAM vizAM patimRJjase girA | vetIddivo januSA kaccidA zucirjyokcidatti garbho yadacyutam ||

hk transliteration

मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् । स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥ मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् । स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥

sanskrit

Wonderful Agni, whom, adorable and upward flaming, the bhṛgus regard as a friend, deposited in the wood of (attrition), be plural ased with vītahavya, since you are glorified by (his) praise everyday.

english translation

mi॒traM na yaM sudhi॑taM॒ bhRga॑vo da॒dhurvana॒spatA॒vIDya॑mU॒rdhvazo॑ciSam | sa tvaM suprI॑to vI॒taha॑vye adbhuta॒ praza॑stibhirmahayase di॒vedi॑ve || mitraM na yaM sudhitaM bhRgavo dadhurvanaspatAvIDyamUrdhvazociSam | sa tvaM suprIto vItahavye adbhuta prazastibhirmahayase divedive ||

hk transliteration

स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथ॑: ॥ स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः । रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥

sanskrit

Do you, who are unresisted, become the benefactor of him who is skilled (in sacred rites), his defender against a near of distant enemy; son of strength, who are ever renowned, grant wealth and a dwelling to vītahavya, the offerer of the oblation.

english translation

sa tvaM dakSa॑syAvR॒ko vR॒dho bhU॑ra॒ryaH para॒syAnta॑rasya॒ taru॑SaH | rA॒yaH sU॑no sahaso॒ martye॒SvA cha॒rdirya॑ccha vI॒taha॑vyAya sa॒pratho॑ bha॒radvA॑jAya sa॒pratha॑: || sa tvaM dakSasyAvRko vRdho bhUraryaH parasyAntarasya taruSaH | rAyaH sUno sahaso martyeSvA chardiryaccha vItahavyAya sapratho bharadvAjAya saprathaH ||

hk transliteration

द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम् । विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥ द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् । विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे ॥

sanskrit

Propitiate with pious praises the radiant Agni, your guest, the guide to heaven, the invoker of the gods( at the sacrifice) of manu, the celebrator of holy rites, the speaker of brilliant words like a learned sage, the bearer of oblations (to the gods), the lord, the divine.

english translation

dyu॒tA॒naM vo॒ ati॑thiM॒ sva॑rNarama॒gniM hotA॑raM॒ manu॑SaH svadhva॒ram | vipraM॒ na dyu॒kSava॑casaM suvR॒ktibhi॑rhavya॒vAha॑mara॒tiM de॒vamR॑Jjase || dyutAnaM vo atithiM svarNaramagniM hotAraM manuSaH svadhvaram | vipraM na dyukSavacasaM suvRktibhirhavyavAhamaratiM devamRJjase ||

hk transliteration

पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑: ॥ पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना । तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥

sanskrit

(Propitiate him) who shines upon the earth with purifying and enlightening lustre, as the dawns with ligt; him, who like (a warrior) discomfiting (his foes) quickly blazed forth in the contest in defence of etaśa; him, who is satiated (with food), exempt from decay.

english translation

pA॒va॒kayA॒ yazci॒taya॑ntyA kR॒pA kSAma॑nruru॒ca u॒Saso॒ na bhA॒nunA॑ | tUrva॒nna yAma॒nneta॑zasya॒ nU raNa॒ A yo ghR॒Ne na ta॑tRSA॒No a॒jara॑: || pAvakayA yazcitayantyA kRpA kSAmanruruca uSaso na bhAnunA | tUrvanna yAmannetazasya nU raNa A yo ghRNe na tatRSANo ajaraH ||

hk transliteration