Rig Veda

Progress:14.6%

अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ । उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुव॑: ॥ अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि । उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥

sanskrit

Worship repeatedly the adorable Agni with fuel (him) who is ever your dear friend, your guest; approach the immortal Agni with praises, for he, a god among gods, accepts our homage.

english translation

a॒gnima॑gniM vaH sa॒midhA॑ duvasyata pri॒yampri॑yaM vo॒ ati॑thiM gRNI॒SaNi॑ | upa॑ vo gI॒rbhira॒mRtaM॑ vivAsata de॒vo de॒veSu॒ vana॑te॒ hi vAryaM॑ de॒vo de॒veSu॒ vana॑te॒ hi no॒ duva॑: || agnimagniM vaH samidhA duvasyata priyampriyaM vo atithiM gRNISaNi | upa vo gIrbhiramRtaM vivAsata devo deveSu vanate hi vAryaM devo deveSu vanate hi no duvaH ||

hk transliteration

समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् । विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥ समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥

sanskrit

I glorify with praise the kindled Agni, pure purifying, permanent, (plural ced) before (us) at the sacrifice; let us celebrate with plural asant (hymns) the wise Agni, the invoker of the gods, the adored of many, the benevolent, the far-seeing, him who knows all that exists.

english translation

sami॑ddhama॒gniM sa॒midhA॑ gi॒rA gR॑Ne॒ zuciM॑ pAva॒kaM pu॒ro a॑dhva॒re dhru॒vam | vipraM॒ hotA॑raM puru॒vAra॑ma॒druhaM॑ ka॒viM su॒mnairI॑mahe jA॒tave॑dasam || samiddhamagniM samidhA girA gRNe zuciM pAvakaM puro adhvare dhruvam | vipraM hotAraM puruvAramadruhaM kaviM sumnairImahe jAtavedasam ||

hk transliteration

त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् । दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥ त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥

sanskrit

You, Agni, have gods and men in every age retained as their messenger, immortal bearer of oblations, beneficent, adorable; they have plural ced him with reverence (upon the altar), vigilant, pervading, the protector of mankind.

english translation

tvAM dU॒tama॑gne a॒mRtaM॑ yu॒geyu॑ge havya॒vAhaM॑ dadhire pA॒yumIDya॑m | de॒vAsa॑zca॒ martA॑sazca॒ jAgR॑viM vi॒bhuM vi॒zpatiM॒ nama॑sA॒ ni Se॑dire || tvAM dUtamagne amRtaM yugeyuge havyavAhaM dadhire pAyumIDyam | devAsazca martAsazca jAgRviM vibhuM vizpatiM namasA ni Sedire ||

hk transliteration

वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे । यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥ विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे । यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥

sanskrit

Showing grace, Agni, to both (gods and men), and at each sacred rite the messenger of the gods, you traverse earth and heaven; inasmuch as we offer you worship and praise, therefore do you, who are the guardian of the three (regions), be auspicious to us.

english translation

vi॒bhUSa॑nnagna u॒bhayA~॒ anu॑ vra॒tA dU॒to de॒vAnAM॒ raja॑sI॒ samI॑yase | yatte॑ dhI॒tiM su॑ma॒timA॑vRNI॒mahe'dha॑ smA nastri॒varU॑thaH zi॒vo bha॑va || vibhUSannagna ubhayA~ anu vratA dUto devAnAM rajasI samIyase | yatte dhItiM sumatimAvRNImahe'dha smA nastrivarUthaH zivo bhava ||

hk transliteration

तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥ तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम । स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥

sanskrit

We of little wisdom adore the most wise Agni, the well-formed, the well-looking the graceful-moving; may Agni, who knows all things that are to be known offer the sacrifice; may he announce the oblation to the immortals.

english translation

taM su॒pratI॑kaM su॒dRzaM॒ svaJca॒mavi॑dvAMso vi॒duSTa॑raM sapema | sa ya॑kSa॒dvizvA॑ va॒yunA॑ni vi॒dvAnpra ha॒vyama॒gnira॒mRte॑Su vocat || taM supratIkaM sudRzaM svaJcamavidvAMso viduSTaraM sapema | sa yakSadvizvA vayunAni vidvAnpra havyamagniramRteSu vocat ||

hk transliteration