Rig Veda

Progress:15.3%

तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् । य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥ तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम् । यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥

sanskrit

You cherish, you protect, Agni, that may who offers worship, hero, to you, the far-seeing; you reward with strength and with riches him (who undertakes) the instrumental tution, (who effects) the accomplishments of the sacrifice.

english translation

tama॑gne pAsyu॒ta taM pi॑parSi॒ yasta॒ Ana॑T ka॒vaye॑ zUra dhI॒tim | ya॒jJasya॑ vA॒ nizi॑tiM॒ vodi॑tiM vA॒ tamitpR॑NakSi॒ zava॑so॒ta rA॒yA || tamagne pAsyuta taM piparSi yasta AnaT kavaye zUra dhItim | yajJasya vA nizitiM voditiM vA tamitpRNakSi zavasota rAyA ||

hk transliteration

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथ॒: सं र॒यिः स्पृ॑ह॒याय्य॑: सह॒स्री ॥ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् । सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥

sanskrit

Protect us, Agni, from the malignant, preserve us, mighty one, from wickedness; may the offering come to you free from defects; may desirable riches, by your sands, (reach us).

english translation

tvama॑gne vanuSya॒to ni pA॑hi॒ tvamu॑ naH sahasAvannava॒dyAt | saM tvA॑ dhvasma॒nvada॒bhye॑tu॒ pAtha॒: saM ra॒yiH spR॑ha॒yAyya॑: saha॒srI || tvamagne vanuSyato ni pAhi tvamu naH sahasAvannavadyAt | saM tvA dhvasmanvadabhyetu pAthaH saM rayiH spRhayAyyaH sahasrI ||

hk transliteration

अ॒ग्निर्होता॑ गृ॒हप॑ति॒: स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठ॒: स प्र य॑जतामृ॒तावा॑ ॥ अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः । देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥

sanskrit

Agni, is the invoker of the gods, the lord of the house, the ruler, who knows all that is, knows all existing beings; he is the mos assiduous worshipper among gods or men; let him who is observant of truth offer worship.

english translation

a॒gnirhotA॑ gR॒hapa॑ti॒: sa rAjA॒ vizvA॑ veda॒ jani॑mA jA॒tave॑dAH | de॒vAnA॑mu॒ta yo martyA॑nAM॒ yaji॑STha॒: sa pra ya॑jatAmR॒tAvA॑ || agnirhotA gRhapatiH sa rAjA vizvA veda janimA jAtavedAH | devAnAmuta yo martyAnAM yajiSThaH sa pra yajatAmRtAvA ||

hk transliteration

अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒: पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा । ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥

sanskrit

Agni, minister of the sacrifice, bright wiht purifying lustre, approve of that (worship) which is this day celebrated by the instrumental tutor of the rite; you verily are the sacrificer, therefore address the worship (to the gods); and since by your greatness you are all-pervading, therefore, youngest (of the gods), accept the oblations which are today (presented) to you.

english translation

agne॒ yada॒dya vi॒zo a॑dhvarasya hota॒: pAva॑kazoce॒ veSTvaM hi yajvA॑ | R॒tA ya॑jAsi mahi॒nA vi yadbhUrha॒vyA va॑ha yaviSTha॒ yA te॑ a॒dya || agne yadadya vizo adhvarasya hotaH pAvakazoce veSTvaM hi yajvA | RtA yajAsi mahinA vi yadbhUrhavyA vaha yaviSTha yA te adya ||

hk transliteration

अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै । अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥ अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै । अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥

sanskrit

Look, Agni, upon the (sacrificial) viands duly deposited (upon the altar); heaven and earth detain you to sacrifice (to the gods); opulent Agni, protect us in battle, whereby we may pass safe over all evils; may we pass over those of a prior existence; may we pass over them by your protection.

english translation

a॒bhi prayAM॑si॒ sudhi॑tAni॒ hi khyo ni tvA॑ dadhIta॒ roda॑sI॒ yaja॑dhyai | avA॑ no maghava॒nvAja॑sAtA॒vagne॒ vizvA॑ni duri॒tA ta॑rema॒ tA ta॑rema॒ tavAva॑sA tarema || abhi prayAMsi sudhitAni hi khyo ni tvA dadhIta rodasI yajadhyai | avA no maghavanvAjasAtAvagne vizvAni duritA tarema tA tarema tavAvasA tarema ||

hk transliteration