Rig Veda

Progress:15.9%

अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् । कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥ अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् । कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥

sanskrit

Bright-rayed Agni, sit down first with all the gods, upon the altar lined with wool, a nest (of perfumes) and suffused with ghee, and rightly convey (to the deities) the sacrifice of the instrumental tutor of the rite, of the presenter of the oblation.

english translation

agne॒ vizve॑bhiH svanIka de॒vairUrNA॑vantaM pratha॒maH sI॑da॒ yoni॑m | ku॒lA॒yinaM॑ ghR॒tava॑ntaM savi॒tre ya॒jJaM na॑ya॒ yaja॑mAnAya sA॒dhu || agne vizvebhiH svanIka devairUrNAvantaM prathamaH sIda yonim | kulAyinaM ghRtavantaM savitre yajJaM naya yajamAnAya sAdhu ||

hk transliteration

इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धस॑: । यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥ इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः । यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥

sanskrit

The priests churn you, Agni, as was done by atharvan, and bring him from the glooms of night wandering deviously, but not bewildered.

english translation

i॒mamu॒ tyama॑tharva॒vada॒gniM ma॑nthanti ve॒dhasa॑: | yama॑GkU॒yanta॒mAna॑ya॒nnamU॑raM zyA॒vyA॑bhyaH || imamu tyamatharvavadagniM manthanti vedhasaH | yamaGkUyantamAnayannamUraM zyAvyAbhyaH ||

hk transliteration

जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ । आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥ जनिष्वा देववीतये सर्वताता स्वस्तये । आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥

sanskrit

Be born, Agni, at the sacrifice, for the welfare of the offerer (of oblation) to the gods; bring hither the immortal deities, the augmenters of the (sacred) rite present our sacrifice to the gods.

english translation

jani॑SvA de॒vavI॑taye sa॒rvatA॑tA sva॒staye॑ | A de॒vAnva॑kSya॒mRtA~॑ RtA॒vRdho॑ ya॒jJaM de॒veSu॑ pispRzaH || janiSvA devavItaye sarvatAtA svastaye | A devAnvakSyamRtA~ RtAvRdho yajJaM deveSu pispRzaH ||

hk transliteration

व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् । अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥ वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् । अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ॥

sanskrit

Lord of the house, Agni, we, among men, promote your increase by soma or fuel; may our domestic fires be supplied with all that is essential; enliven us with brilliant radiance.

english translation

va॒yamu॑ tvA gRhapate janAnA॒magne॒ aka॑rma sa॒midhA॑ bR॒hanta॑m | a॒sthU॒ri no॒ gArha॑patyAni santu ti॒gmena॑ na॒steja॑sA॒ saM zi॑zAdhi || vayamu tvA gRhapate janAnAmagne akarma samidhA bRhantam | asthUri no gArhapatyAni santu tigmena nastejasA saM zizAdhi ||

hk transliteration