Rig Veda

Progress:15.9%

अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् । कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥ अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् । कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥

sanskrit

Bright-rayed Agni, sit down first with all the gods, upon the altar lined with wool, a nest (of perfumes) and suffused with ghee, and rightly convey (to the deities) the sacrifice of the instrumental tutor of the rite, of the presenter of the oblation.

english translation

agne॒ vizve॑bhiH svanIka de॒vairUrNA॑vantaM pratha॒maH sI॑da॒ yoni॑m | ku॒lA॒yinaM॑ ghR॒tava॑ntaM savi॒tre ya॒jJaM na॑ya॒ yaja॑mAnAya sA॒dhu || agne vizvebhiH svanIka devairUrNAvantaM prathamaH sIda yonim | kulAyinaM ghRtavantaM savitre yajJaM naya yajamAnAya sAdhu ||

hk transliteration