Rig Veda

Progress:14.8%

समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् । विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥ समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् । विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥

sanskrit

I glorify with praise the kindled Agni, pure purifying, permanent, (plural ced) before (us) at the sacrifice; let us celebrate with plural asant (hymns) the wise Agni, the invoker of the gods, the adored of many, the benevolent, the far-seeing, him who knows all that exists.

english translation

sami॑ddhama॒gniM sa॒midhA॑ gi॒rA gR॑Ne॒ zuciM॑ pAva॒kaM pu॒ro a॑dhva॒re dhru॒vam | vipraM॒ hotA॑raM puru॒vAra॑ma॒druhaM॑ ka॒viM su॒mnairI॑mahe jA॒tave॑dasam || samiddhamagniM samidhA girA gRNe zuciM pAvakaM puro adhvare dhruvam | vipraM hotAraM puruvAramadruhaM kaviM sumnairImahe jAtavedasam ||

hk transliteration