Rig Veda

Progress:97.0%

प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ । वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥ प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय । वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥

sanskrit

Offer a solemn, profound, and acceptable prayer to the imperial and renowned Varuṇa, who has spread the firmament as a bed for the sun, as the immolator (spreads) the skin of the victim.

english translation

pra sa॒mrAje॑ bR॒hada॑rcA gabhI॒raM brahma॑ pri॒yaM varu॑NAya zru॒tAya॑ | vi yo ja॒ghAna॑ zami॒teva॒ carmo॑pa॒stire॑ pRthi॒vIM sUryA॑ya || pra samrAje bRhadarcA gabhIraM brahma priyaM varuNAya zrutAya | vi yo jaghAna zamiteva carmopastire pRthivIM sUryAya ||

hk transliteration

वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥ वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु । हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥

sanskrit

He has extended the firmament over the tops of the trees, has given strength to horses, milk to cows, determination to the heart; he has plural ced fire in the waters, the sun in heaven, the Soma in the mountains.

english translation

vane॑Su॒ vya1॒॑ntari॑kSaM tatAna॒ vAja॒marva॑tsu॒ paya॑ u॒sriyA॑su | hR॒tsu kratuM॒ varu॑No a॒psva1॒॑gniM di॒vi sUrya॑madadhA॒tsoma॒madrau॑ || vaneSu vyantarikSaM tatAna vAjamarvatsu paya usriyAsu | hRtsu kratuM varuNo apsvagniM divi sUryamadadhAtsomamadrau ||

hk transliteration

नी॒चीन॑बारं॒ वरु॑ण॒: कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥ नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् । तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥

sanskrit

Varuṇa has set free the (water of the) downward opening cloud for the (benefit of the) heaven, the earth, and the firmament, thence is the monarch of all the world, watering the soil as the rain bedews the barley.

english translation

nI॒cIna॑bAraM॒ varu॑Na॒: kava॑ndhaM॒ pra sa॑sarja॒ roda॑sI a॒ntari॑kSam | tena॒ vizva॑sya॒ bhuva॑nasya॒ rAjA॒ yavaM॒ na vR॒STirvyu॑natti॒ bhUma॑ || nIcInabAraM varuNaH kavandhaM pra sasarja rodasI antarikSam | tena vizvasya bhuvanasya rAjA yavaM na vRSTirvyunatti bhUma ||

hk transliteration

उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् । सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्त॑: श्रथयन्त वी॒राः ॥ उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् । समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः ॥

sanskrit

Varuṇa waters earth, mid-air, and heaven, when he plural ases (to send forth) the milk (of the cloud); thereupon the mountains cloth (their summits) withthe rain-cloud, and the hero, (Maruts), exulting in their strength, compel (the clouds) to relax.

english translation

u॒natti॒ bhUmiM॑ pRthi॒vImu॒ta dyAM ya॒dA du॒gdhaM varu॑No॒ vaSTyAdit | sama॒bhreNa॑ vasata॒ parva॑tAsastaviSI॒yanta॑: zrathayanta vI॒rAH || unatti bhUmiM pRthivImuta dyAM yadA dugdhaM varuNo vaSTyAdit | samabhreNa vasata parvatAsastaviSIyantaH zrathayanta vIrAH ||

hk transliteration

इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् । माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥ इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् । मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥

sanskrit

I proclaim this great device of the renowned Varuṇa, the destroyer of the Asuras, who, abiding in the mid-heaven, has meted the firmament by the sun, as if by a measure.

english translation

i॒mAmU॒ SvA॑su॒rasya॑ zru॒tasya॑ ma॒hIM mA॒yAM varu॑Nasya॒ pra vo॑cam | mAne॑neva tasthi॒vA~ a॒ntari॑kSe॒ vi yo ma॒me pR॑thi॒vIM sUrye॑Na || imAmU SvAsurasya zrutasya mahIM mAyAM varuNasya pra vocam | mAneneva tasthivA~ antarikSe vi yo mame pRthivIM sUryeNa ||

hk transliteration