Rig Veda

Progress:10.2%

यं मर्त्य॑: पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से । प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥ यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे । प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥

sanskrit

Him who is the desired of many, the (devout) man recognizes as the sustainer of all, the flavour of food, the provider of dwellings for men.

english translation

yaM martya॑: puru॒spRhaM॑ vi॒dadvizva॑sya॒ dhAya॑se | pra svAda॑naM pitU॒nAmasta॑tAtiM cidA॒yave॑ || yaM martyaH puruspRhaM vidadvizvasya dhAyase | pra svAdanaM pitUnAmastatAtiM cidAyave ||

hk transliteration